SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ पइण्णयसुत्तेसु १६१३. सुयाणि भित्तिए चित्तं कटे वा सुणिवेसितं । मणुस्सहिदयं पुणिणं गहणं दुब्बियाणकं ॥५॥ १६१४. अन्नहा स मणे होइ, अणण्णं कुणंति कम्मुणा । अण्णमण्णाणि भासते, मणुस्सगहणे हु से ॥६॥ ५ १६१५. तण-खाणु-कंडक-लताघणाणि वल्लीघणाणि गहणाणि । सढ-णियडिसंकुलाई मणुस्सहिदयाइं गहणाणि ॥७॥ १६१६. भुंजित्तुच्चावए भोए संकप्पे कडमाणसे । आदाणरक्खी पुरिसे परं किंचि ण जाणति ॥ ८॥ १६१७. अदुवा परिसामज्झे अदुवा वि रहे कडं । ततो 'णिरिक्ख अप्पाणं पावकम्मा णिरंभति ॥९॥ [सु. १०. धम्मे अणुवट्ठितस्स परितापो] १६१८. दुप्पचिण्णं सपेहाए अणायारं च अप्पणो । अणुवट्ठितो सदा धम्मे, सो पच्छा परितप्पति ॥१०॥ . [सु. ११. धम्मे उवद्वितस्स अपरितावो] १५ १६१९. सुप्पइण्णं सपेहाए आयारं वा वि अप्पणो । सुपट्टितो सदा धम्मे, सो पच्छा उ ण तप्पति ॥११॥ [१२-२५. असच्चाववायउवेहापरूवणाइ] १६२०. पुव्वरत्तावरत्तम्मि संकप्पेण बहुं कडं । सुकडं दुक्कडं वा वि कत्तारमणुगच्छइ ॥१२॥ २० १६२१. सुकडं दुक्कडं वा वि अप्पणो यावि जाणति । ण य णं अण्णो विजाणाति सुक्कडं, णेव दुक्कडं ॥ १३ ॥ 1. णिरिणप्पाणं पु० शुपा० ॥ २. सुपतिट्टितो शु० ॥ ३. गच्छई शुपा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy