SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाई [सु. १२. लेवपरिण्णाफलं ] १६०८. जस्स एते परिण्णाता जाती - मरणबंधणा | से छिण्णजाति-मरणे सिद्धिं गच्छति णीरये ॥ १२ ॥ एवं से बुद्धे विरंते विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छति बेमि ॥ ॥ इइ तइयं असियदविलज्झयणं ॥ उत्थं अंगरिसिणामज्झयणं [सु. १. आयाणस्स कम्मबंधनिमित्तत्तं ] १६०९. " आयाणरक्खी पुरिसे परं किंचि ण जाणती । असाहुकम्मकारी खलु अयं पुरिसे, पुणरवि पावेहिं कम्मेहिं चोदिज्जती णिचं * १० सोमपी "ति । अँगरिसिणा भारद्दाएणं अरहता इसिणा बुइतं ॥ १ ॥ [सु. २-९ आयाणरक्खिपुरिससरुवाइ ] १६१०. णो संवसितुं सक्का सीलं जाणित्तु माणवा । परमं खलु पडिच्छन्ना मायाए दुट्ठमाणसा || २॥ १६११. यिदोसे णिगूहते, चिरं पी णोवदंसए । Jain Education International किह मं कोई ण जाणे? जाणे ऽत्तहियं सयं ॥ ३ ॥ १६१२. जेण जाणामि अप्पाणं आवी वा जति वा रहे । अज्जयारिं अणज्जं वा, तं गाणं अयलं धुवं ॥ ४ ॥ १. गच्छंति णीरया शुपा० ॥ २. बुद्धे... णो पुणरवि शु० ॥ ३. विरते० ॥ ३ ॥ पु० ॥ ४. निच्च समापीति । शु० । णिच्चं संसारे ति इत्यवचूरेिव्याख्यासम्मतः पाठः ॥ ५. अंगिर प्र० ॥ ६. जो संवसितुं सक्कं शुपा० । णासंवसता सक्कं पु० ॥ ७. पि शु० ॥ ८. कोवि शु० । कोयि ण जाणे शुपा० ॥ ९ णत्थ हियं प्र० विना ॥ १८५ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy