SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ १८४ १० पण्णत्ते [सु. २- ११. लेवस्स सरूवं दोसा य] १५९८. सुहुमे व बायरे वा पाणे जो तु विहिंसइ । राग-दोसाभिभूतप्पा लिप्यते पावकम्मुणा ॥ २ ॥ २० १५९९. परिग्गहं गिण्हते जो उ अप्पं वा जति वा बहुं । गेही- मुच्छाय दोसेणं लिप्पए पावकम्मुणा ॥ ३ ॥ १६००. कोथं जो उ उदीरेइ अप्पणी वा परस्स वा । तन्निमित्ताणुबंधेणं लिप्पते पावकम्मुणा एवं जाव मिच्छादंसणसले || ४ ॥ १६०१. पाणातिवातो लेवो, लेवो अलियवयणं अदत्तं च । मेहुणगमणं लेवो, लेवो परिग्गहं च ॥ ५ ॥ १६०२. कोधो बहुविधो लेवो, लेवो माणो य बहुविधविधीओ । माया य बहुविधा लेवो, लोभो वा बहुविधविधीओ ॥ ६॥ १६०३. तम्हा ते तं विकिंचित्ता पावकम्मपैवडूणं । उत्तमवरग्गाही वीरित्ताए परिव्व ॥ ७ ॥ १५ १६०४. खीरे दूसिं जधा पप्प विणासमुवगच्छति । एवं रागो र्यं दोसो य बंभचेर विणासणा ॥ ८ ॥ १६०५. जँहा खीरं पधाणं तु मुच्छणा जायते दधिं । एवं गेहिप्पदोसेणं पावकम्मं पवडती ॥ ९ ॥ १६०६. रण्णे दवग्गिणा 'रोहंते वणपादवा । कोहग्गिणा तु देड्डाणं दुक्खा दुक्खाण णिव्वुती ॥ १० ॥ १६०७. सक्का वण्ही णिवारेतुं वारिणा जलितो बहिं । सव्वोदहिजलेणावि मोहग्गी दुण्णिवारओ ॥ ११ ॥ १. कोहं शु० ॥ २. उदीरेहि पु० पु० ॥ ५. त्रिरिभ' पु० शुपा० पु० ॥ ९ दड्ढा णं दुक्खाणं ण वित्तई शुपा० ॥ ॥ Jain Education International शुपा० ॥ ३. कोहो बहुविहो शु० ॥ ६. व दोसो व शु० ॥ ७ जधा पु० विना ॥ ४. पट्टणं । उत्तिम ८. रोहंती For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy