SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ८. इसिभासियाई १५९३. बीयभूताणि कम्माणि संसारम्मि अणादिए । मोहमोहितचित्तस्स, ततो कम्माण संतती ॥५॥ १५९४. मूलसेके फलुप्पत्ती, मूलाघाते हतं फलं । फलत्थी सिंचती मूलं, फलघाती ण सिंचती ॥६॥ १५९५. मोहमूलमणिव्वाणं संसारे सव्वदेहिणं । मोहमूलाणि दुक्खाणि, मोहमूलं च जम्मणं ॥७॥ १५९६. दुक्खमूलं च संसारे अण्णाणण समन्जितं । मिगारि व्व सरुप्पत्ती हणे कम्माणि मूलतो ॥ ८॥ एवं से बुद्धे विरते विपावे दंते दविए अलंताती णों पुणरवि इचत्थं हव्वमागच्छति त्ति बेमि ॥ ॥ इइ बिइयं वज्जियपुत्तज्झयणं ॥२॥ तइयं आसियदविलज्झयणं [सु. १ लेवोवरमफलं] १५९७. “भवितव्वं खलु भो! सव्वलेवोवरतेणं । लेवोवलित्ता(१ वरता) खलु भो! जीवा अणेकजम्म-जोणीभयावत्तं अणादीयं अणवदग्गं दीहमद्धं चातुरंत १५ संसारसागरं वीतीकंता सिवमतुलमयलमव्वाबाहमपुणब्भवमपुणरावत्तं सासतं ठाणमन्भुवगता चिट्ठति । से भवति सबकामविरते सव्वसंगातीते सव्वसिणेहातिकते सव्ववीरियपरिनिव्वुडे सव्वकोहोवरते सव्वमाणोवरते सव्वमायोवरते सव्वलोभोवरते सव्ववासादाणोवरते सुसव्वसंवुडे सुसव्वसव्वोवरते सुसव्वसव्वोवसंते सुसव्वसव्वपरिबुडे णो कत्थइ सज्जति य । तम्हा सव्वलेवोवरए भविस्सामि "त्ति कटु २० असिएणं दविलेणं अरहता इसिणा बुइतं ॥१॥ १. मूलस्सिते फ° पु० । मूलसित्ते, मूलासित्ते, मूलाघाते शुपा० ॥ २. से बुद्धे...पुणरचि ०॥ ३. भविदन्वं पु० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy