SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ १८२ ५ १५८८. सच्चं चेवोपसेवंती, दत्तं चेवोपसेवंती, बंभं चेवोपसेवंती । सच्चं चेवोवधाणवं, दत्तं चैवोवहाणवं, बंभं चेवोवधाणवं ॥ ६ ॥ एवं से बुद्धे विरते विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमार्गच्छत्ति बेमि ॥ ॥ इइ पढमं नारदज्झयणं समत्तं ॥ १ ॥ १० पइण्णयसुत्ते १५८६ . सव्वतो विरते दंते, सव्वतो परिनिव्वुडे । सव्वतो विप्पमुक्कप्पा, सव्वत्थेसु समं चरे ॥ ४ ॥ १५८७. सव्वं सोयव्वमादाय अडयं उवहाणवं । सव्वदुक्खप्पहीणे उ सिद्धे भवति णीरये ॥ ५ ॥ २० विइयं वज्जियपुत्तज्झयणं [ सु. १ - ८. कम्माणं दुक्खमूलत्तं, कम्मखवणा-तम्फलं च ] " जस्स भीता पलायंति जीवा कम्माणुगामिणो । तमेवाऽऽदाय गच्छंति किच्चा दिन्ना व वाहिणी ॥ १॥" वज्जियपुत्तेण अरहता इसिणा बुझतं । १५८९. १५ १५९०. दुक्खा परिवित्तसंति पाणा मरणा जम्मभया य सव्वसत्ता । तस्सोवसमं गवेसमणा अप्पे आरंभभीरुए ण सत्ते ॥ २ ॥ १५९१. गच्छति कम्मेहिं सेऽणुबद्धे, पुणरवि आयाति से सयंकडेणं । जम्मण-मरणाई अट्टे पुणरवि आयाइ से सकम्मंसित्ते ॥ ३ ॥ १५९२. बीया अंकुरणिष्पत्ती, अंकुरातो पुणो बीयं । बीए संर्जुज्जमाणम्मि अंकुर स्सेव संपदा ॥ ४ ॥ १. एवं सिद्धे बुद्धे शुपा० । एवं से सिद्धे बुद्धे शुपा० ॥ २. गच्छेज शुपा० ॥ ३. ' दीर्णा' इत्यर्थः । दिन्नं शु० ॥ ४. 'माणे शु० ॥ ५. अण्णे पु० शुपा० ॥ ६. गच्छति पु० शुपा० ॥ ७. भट्टो शुपा० ॥ ८. भायाति शु० ॥ ९. म्मसीने शुपा० ॥ १०. णिपती पु० ॥ ११. संवुझमा शु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy