SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ १४० १० १५ २० पइण्णयसुत्ते ११९१. दीवाभिग्गहधारी दूसहघणविणय निचलनगिंदो । जह सो तिण्णपणो तह तरह तुमे पन्नं ति ॥ ४४२ ॥ [गा. ४४३. दमदंतमहेसिउदाहरणं ] ११९२. जह दमदंतमहेसी पंडव - कोरवमुणी य - गरहिओ । आसि समो दोहं पि हु, एव समा होह सव्वत्थ ॥ ४४३ ॥ [गा. ४४४ खंदगसीसोदाहरणं ] ११९३. जह खंदगसीसेहिं सुक्कमहाझाणसंसियमणेहिं । न कओ मणप्पओसो पीलिजंतेसु जंतम्मि || ४४४ ॥ [गा. ४४५ - ४९. धन-सालिभद्दोदाहरणं ] ११९४. तह धन्न-सालिभद्दा अणगारा दो वि तवमहिडीया । भारगिरिसमवे नालंदाए समीवम्मि ॥ ४४५ ॥ ११९५. जुयलसिलासंधारे पायवगमणं उवागया जुगवं । मासं अणूण ते वोस निसट्टसव्वंगा || ४४६ ॥ ११९६. सीयाऽऽयवझडियंगां लग्गुद्धियमंस - महारुणि विणट्ठा । दो व अणुत्तरवासी महेसिणो रिद्धिसंपण्णा ॥ ४४७ ॥ ११९७. अच्छेरयं च लोए ताण तहिं देवयाणुभावेणं । अवि अट्ठनिवेसं पंके व्व सनामगा हत्थी ॥ ४४८ ॥ १९९८. जह ते समंसचम्मे उवलविलग्गे विणो सयं चलिया । तह अहियासेयव्वं गमणे येवं पिमं दुक्खं ।। ४४९ ॥ [गा. ४५० - ६५. पंचपंडवोदाहरणं ] ११९९. अयलग्गामकुटुंबिय सुरइयसयदे वसुमणयसुभद्दा । सत्थे गया खमगं गिरिगुहनिलयं नियच्छी य ॥ ४५० ॥ १. घरंगो। भ° सं० ॥ २. 'गा गलट्ठिय सं० । 'गा लगुट्टिय जे० । पु० प्रतावत्र पाठभङ्गः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy