SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ १३२ ५ ५. मरणविभत्तिपइण्णयं [गा. ४३२-३३. गयसुकुमालोदाहरणं] ११८१. गयसुकुमालमहेसी जह दड्रो पिइवणंसि ससुरेणं । न यं धम्माओ चलिओ त दुक्करकारयं वंदे ॥ ४३२॥ ११८२. जह तेण सो हुयासो सम्मं अइरेगदूसहो सहिओ। तह सहियन्वो सुविहिय ! उवसग्गो देहदुक्खं च ॥ ४३३॥ [गा. ४३४-३५. सागरचंदोदाहरणं] ११८३. कमलामेलाहरणे सागरचंदो सुईहिं नभसेणं । आगंतूर्णं सुरत्ता (?) संपइ संपाइणो वारे ॥ ४३४ ॥ ११८४. जा तस्स खमा तइया जो भावो जा य दुक्करा पडिमा । तं अणगार ! गुणागर ! तुमं पि हियएण चिंतेहि ॥ ४३५ ॥ [गा. ४३६-४० अवंतिसुकुमालोदाहरणं] ११८५. सोऊण निसासमए नलिणिविमाणस्स वण्णणं धीरो। संभरियदेवलोओ उज्जेणि अवंतिसुकुमालो ॥ ४३६॥ ११८६. चित्तूण समणदिक्खं नियमुज्झियसव्वदिव्वआहारो। बाहिं वंसकुडंगे पायवगमणं निवण्णो उ ॥ ४३७॥ ११८७. वोसट्ठनिसटुंगो तहिं सो भलुकियाइ खइओ उ। मंदरगिरिनिकंपं तं दुक्करकारयं वंदे ॥४३८॥ ११८८. मरणम्मि जस्स मुक्कं सुकुसुमगंधोदयं च देवेहिं । अन्ज वि गंधवई सा तं च कुडंगी सरट्ठाणं ॥ ४३९॥ ११८९. जह तेण तत्थ मुणिणा सम्मं सुमणेण इंगिणी तिण्णा । तह तरह उत्तिमढें, तं च मणे सन्निवेसेह ॥ ४४०॥ [गा. ४४१-४२. चंदवडिंसयनिवोदाहरणं] ११९०. जो निच्छएण गिण्हइ, देहच्चाए वि नअट्ठि(१ऽद्धि)यं कुणइ । सो साहेइ सकजं जह चंदवडिंसओ राया ॥ ४४१॥ १. य संजमामो च° सं० ।। २. °ण तिसुरत्तो सं° जे० । ण सुरत्ते सं° पु० । सं० प्रतावत्र स्थाने त्रुटितं पत्रम् ॥ ३. तहियं भ° सं० ॥ ४. मुणइ सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy