SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ४. गणिविजापइण्णयं ६९३. विजाणं धारणं कुज्जा, बंभजोगे य साहए । सज्झायं च अणुन्नं च उद्देसे य समुद्दिसे ॥३०॥ ६९४. अणुराहा रेवई चेव चित्ता मिगसिरं तहा । मिऊणेयाणि चत्तारि, मिउकम्मं तेसु कारए ॥३१॥ भिक्खाचरणमत्ताणं कुजा गहण धारणं । संगहोवग्गहं चेव बाल-वुड्डाण कारए ॥३२॥ ६९६. अद्दा अस्सेस जेट्ठा य मूलो चेव चउत्थओ। गुरुणो कारए पडिमं, तवोकम्मं च कारए ॥३३॥ ६९७. दिव्व-माणुस-तेरिच्छे उवसग्गेऽहियासए । गुरुसु चरण-करणं उग्गहं पग्गहं करे ॥ ३४ ॥ ६९८. महा भरणि पुव्वाणि तिन्नि उग्गा वियाहिया। एतेसु तवं कुजा सब्भितर-बाहिरं ॥ ३५॥ ६९९. तिन्नि सयाणि सहाणि तवोकम्माणि आहिया । उग्गनक्खत्तजोएसुं तेसुमन्नतरे करे ॥ ३६॥ ७००. कित्तिया य विसाहा य उम्हाणेयाणि दोन्नि उ । लिंपणं सीवणं कुज्जा संथारुग्गहधारणं ॥ ३७॥ ७०१. उवकरण भंडमाईणं विवायं चीवराण य। उवगरणं विभागं च आयरियाण कारए ॥ ३८॥ ७०२. धणिट्ठा सयभिसा साई सवणो य पुणव्वसू । एएसु गुरुसुस्सूसं चेइयाणं च पूयणं ॥ ३९॥ ७०३. सज्झायकरणं कुज्जा, विजारंभे य कारए। वओवठ्ठावणं कुज्जा, अणुन्नं गणि-वायए ॥४०॥ ७०४. गणसंगहणं कुन्जा सेहनिक्खमणं तहा। संगहोवग्गहं कुज्जा, गणावच्छेइयं तहा ॥४१॥ दारं ३॥ १. गुरू सुचरणकरणो उग्गहोवग्गहं करे सा०॥ २. बाहिरं चेव ॥ सा०॥ ३. उन्हाणे पु.॥ .. पाणं तु का सा०॥ ५. विजारय(विरहं च) का सा०॥ ६. मणं करे। सं° सा.॥ .. 'दारं ३' इति जे. सा. एव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy