SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ९४ १० १५ २० पइण्णयसुत्ते [गा. ४२ - ४६. चउत्थं करणदारं ] ७०५, बव बालवं च तह कोलवं च थीलोयणं गराई च । वणियं विट्ठीय तहा सुद्धपडिवर निसाईया || ४२ ॥ ७०६. सउणि चउप्पय नागं किंथुग्धं च करणा धुवा होंति । किण्हच उदसिरत्तिं सउणी पडिवज्जए करणं ॥ ४३ ॥ ७०७. काऊण तिहिं बिउणं, जोण्हेगो सोहए, न पुण काले । सत्तहिं हरेज्ज भागं जं सेसं तं भवे करणं ॥ ४४ ॥ ७०८. बवे य बालवे चेव कोलवे वणिए तहा । नागे च उप्पर यावि सेहनिक्खमणं करे ॥ ४५ ॥ ७०९. बवे उवट्ठावणं कुज्जा, अणुन्नं गणि वायए । सउणिम्मि य विट्ठीए अणसणं तत्थ कारए ॥ ४६ ॥ दारं ४ ॥ [गा. ४७-४८. पंचमं महदिवसयदारं ] ७१०, गुरु- सुक्क सोमदिवसे सेहनिक्खमणं करे । ओवट्ठावणं कुज्जा, अणुन्नं गणि वायए ॥ ४७ ॥ ७११. रवि- भोम-कोडदिवसे चरण-करणाणि कारए । Jain Education International तवोकम्माणि कारेज्जा, पाओवगमणाणि य ॥ ४८ ॥ दारं ५ ॥ [गा. ४९-५८. छट्ठ मुहुत्तदारं ] ७१२. रुद्दो उ मुहुत्ताणं आई छन्नवइअंगुलच्छाओ १ । सेओ उ हवइ सट्ठी २ बारस मित्तो हवइ जुत्तो ३ ॥ ४९ ॥ ७१३. छच्चैव य आरभडो ४ सोमित्तो पंचअंगुलो होइ ५ । चत्तारि य वइरज्जो ६ दो चैव य सावसू होइ ७ ॥ ५० ॥ ७१४. परिमंडल मुहुत्तो असीवि मज्झतिते ठिए होइ ८ । दो होइ रोहणी पुण ९ बलो य चउरंगुलो होइ १० ॥ ५१ ॥ १. भागं सेसं जं तं सा० ॥ २. ' दारं ४' इति जे० सा० एव ॥ ३ ' दारं ५' इति जे० सा० एव ॥ ४. य पु० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy