SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ५ पइण्णयसुत्तेसु ६८२. जं सग्गहम्मि कीरइ नक्खत्ते तत्थ विग्गहो होइ ५। राहुहयम्मि यं मरणं ६ गहभिन्ने लोहिउग्गालो ७ ॥१९॥ ६८३. संझागैयं गहगयं आइचगयं च दुब्बलं रिक्खं । संझाऽऽइचविमुक्कं गहमुक्कं चेव बलियाई ॥२०॥ ६८४. पुस्सो हत्थो अभीई य अस्सिणी भरणी तहा। एएसु य रिक्खेसु य पाओवगमणं करे ॥ २१॥ ६८५. सवणेण धणिट्ठाई पुणव्वसू न वि करेज निक्खमणं । सयभिसय पूस बंभे विजारंभे पवत्तिज्जा ॥२२॥ ६८६. मिगसिर अद्दा पुस्सो तिन्नित्य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तहा दस वुडिकराइं नाणस्स ॥२३॥ ६८७. हत्थाइ पंच रिक्खा वत्थस्स पसत्थगा विनिद्दिट्टा । उत्तर तिन्निधणिट्ठा पुणव्वसू रोहिणी पुस्सो ॥२४॥ ६८८. पुणव्वसुणा पुस्सेणं सवणेण धणिट्ठया । एएहिं चउहिं रिक्खेहिं लोयकम्माणि कारए ॥२५॥ ६८९. कित्तियाहिं विसाहाहिं मघाहिं भरणीहि य । एएहिं चउहिं रिक्खेहिं लोयकम्माणि वजए ॥२६॥ ६९०. तिहिं उत्तराहिं तह रोहिणीहिं कुजा उ सेहनिक्खमणं । सेहोवट्ठावणं कुज्जा, अणुन्ना गणि-वायए ॥ २७ ॥ ६९१. गणसंगहणं कुजा, गणहरं चेव ठावए । उग्गहं वसहि ठाणं च थावराणि पवत्तए ॥ २८॥ ६९२. पुस्सो हत्थो अभिई य अस्सिणी य तहेव य । चत्तारि खिप्पकारीणि, कज्जारंभेसु सोहणा ॥२९॥ १५ १. निग्गहो सा०॥ २. उ पु०॥ ३. °न्ने सोणिउ सा०॥ ४. गयं राहुगयं पु० सा०॥ ५. झाइचउवि पु० सा०॥ ६. रिक्खेसुं पा सं० विना॥ ७. पूस थंमे (हत्थे) वि मा०॥ ८.<> एतच्चिद्वयमध्यगः पाठः सा० आदर्श नास्ति ॥ ९-१०. चउरि° सा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy