SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ २. तंदुलवेया लियपइण्णयं [ सु. २६. गब्भगयस्स जीवस्स णरएसु उप्पत्ती ] ३३७. जीवे णं भंते! गन्भगए समाणे नंरएसु उववज्जिज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा | से केणट्टेणं भंते! एवं वुच्चइ जीवे णं गब्भगए समाणे नैरएसु अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा १ गोयमा ! जेणं जीवे गब्भगए समाणे सन्नी पंचिदिए सव्वाहिं पज्जतीहिं पज्जत्तए ५ वीरियलद्धीए विभंगनाणलैद्धीए वेउव्विअलद्धीए वेउब्वियलद्धिपत्ते पराणीअं आगयं सोच्चा निसम्म पएसे निच्छुहइ, २ त्ता वेउव्वियसमुग्धाएणं समोहणइ, २ ता चाउरंगिणिं सेन्नं सन्नाहेइ, सन्नाहित्ता पराणीएण सद्धिं संगामं संगामेइ, से णं जीवे अत्थकामए रज्जकामए भोगकामए कामकामए, अत्थकंखिए रज्जकंखिए भोगकखिए कामकंखिए, अत्यपिवासिए रज्जपिवासिए भोगपिवासिए कामपिवासिए तच्चित्ते तम्मणे १० तसे तदज्झसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए, एयंसि च णं अंतरंसि कालं करेज्जा नेरइएसु उववज्जेन्ना से एएणं अट्टेणं गोयमा ! एवं वुच्चइ – जीवे णं गब्भगए समाणे नेरइएस अत्थेगइए उववज्जेज्जा, अत्थेगइए नो उववज्जेज्जा ॥ २६ ॥ [ भगवती श० १ उ० ७ सूत्रं १९] ॥ [सु. २७. गब्भगयस्स जीवस्स देवलोएस उप्पत्ती ] ३३८. जीवे णं भंते! गब्भगए समाणे देवलोएसु उववज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा । से केणट्टेणं भंते! एवं वुच्चइ - अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा १ गोयमा ! जे णं जीवे गभगए समाणे सण्णी पांचदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वेउव्वियलद्धीए वीरियलद्धीए ओहिनाणलद्वीए तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमँवि आयरियं धम्मियं सुवयणं सोच्चा निसम्म तओ से भवइ तिव्वसंवेगसंजायसड्डे तिव्वधम्माणुरायरत्ते, से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खका मएँ, धम्मकंखिए पुन्नकंखिए सग्गकखिए मोक्खकंखिए, धम्मपिवासिए पुन्नपिवासिए सग्गपिवासिए मोक्खपिवासिए, तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वश्वसाणे तदप्पियकरणे तदट्ठोवउत्ते तब्भावणाभाविए, एयंसि णं अंतरंसि कालं १ - २. नेरइएस सं० भग० ॥ ३. 'लडीए वेउच्चणिडिपत्ते परा सं० । 'लडीए चेडव्वियलपित्ते पर भग० ॥ ४ सेनं विउब्वह, चातुरंगिणी सेनं विउन्वेत्ता चाउरंगिणीए सेणाए परा भगवतीसूत्रे ॥ ५. उववजह से भग० ॥ ६. मवि याssरियं सं० ॥ ७ए एवं ८. तम्मणे जाव तब्भावणा सं० ॥ धम्म सं० ॥ Jain Education International ३९ For Private & Personal Use Only १५ २० २५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy