SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ २० १० १५ २० पनयते १६६. एए बारस इंदा कप्पवई कप्पसामिया भणिया । आणाईसरियं वा तेण परं नत्थि देवाणं ॥ १६६ ॥ [गा. १६७-६८. गेवेजऽणुत्तरेसु इंदाभावो, अन्नलिंगि- दंसणवावन्नाणं गेवेजपतुववायपरूवणं च ] १६७. तेण परं देवगणा सयइच्छियभावणाइ उववन्ना । गेविज्जेहिं न सक्का उववाओ अन्नलिंगेणं ॥ १६७॥ १६८. जे दंसणवावन्ना लिंगग्गहणं करेंति सामण्णे | तेर्सि पि य उववाओ उक्कोसो जाव गेवेज्जा ॥ १६८ ॥ [गा. १६९-७४. वैमाणियइंदाणं विमाणसंखा ] १६९. इत्थ किर विमाणाणं बत्तीसं वण्णिया सय सहस्सा । सोहम्मकप्पवइणो सक्कस्स महाणुभागस्स १ । १६९॥ १७० ईसाणकप्पवइणो अट्ठावीसं भवे सयसहस्सा २ । बारस य सयसहस्सा कप्पम्मि सणकुमार म्मि ३ ॥ १७० ॥ १७१. अट्ठेव सयसहस्सा माहिंदम्मि उ भवंति कप्पम्मि ४ । चार सय सहस्सा कप्पम्मि उ बंभलोगम्मि ५ ॥ १७१ ॥ १७२. इत्थ किर विमाणाणं पन्नासं लंतए सहस्साई ६ | चत्ता य महासुक्के ७ छच्च सहस्सा सहस्सारे ८ ॥ १७२॥ १७३. आणय-पाणयकप्पे चत्तारि सयाऽऽरणऽचुए तिन्नि ११-१२ । सत् विमाणसयाई चउसु वि एएसु कप्पे ॥ १७३ ॥ १७४ एयाई विमाणाई कहियाइं जाई जत्थ कप्पम्मि । कप्पवईण वि सुंदरि ! ठिईविसेसे निसामेहि ॥ १७४ ॥ [ गां. १७५ - ७९. वेमाणियाणं ठिई ] १७५. दो सागरोवमाई सक्कस्स ठिई महाणुभागस्स १ । साहीया ईसाणे २ सत्तेव सणकुमारम्मि ३ ॥ १७५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy