SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १. देविदत्थओ १५६. सूरतरिया चंदा, चंदंतरिया य दिणयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ १५६ ॥ १५७. अट्ठासीइं च गहा, अट्ठावीसं च होंति नक्खत्ता । एससी परिवारो, एत्तो ताराण वोच्छामि ॥ १५७ ॥ १५८. छावट्ठिसहस्साइं नव चेव सयाइं पंचसयराई । एससी परिवारो तारागणकोडिकोडीणं ॥ १५८ ॥ [गा. १५९-६१. जोइसियदेवाणं ठिई ] १५९. वाससहस्सं पलिओवमं च सूराण सा ठिई भणिया १ । पलिओवम चंदाणं वाससयसहस्समब्भहियं २ ॥ १५९ ॥ १६०. पलिओवमं गहाणं ३ नक्खत्ताणं च जाण पलियद्धं ४ | पलियच उत्थो भागो ताराण वि सा ठिई भणिया ५ ।। १६० ।। १६१. पलिओवमऽट्ठभागो ठिई जहण्णा उ जोइसगणस्स । पलिओममुक्कोसं वाससयसहस्समन्भहियं ॥ १६१ ॥ [गा. १६२ - ९०. वेमाणियदेवाधिगारो] [गा. १६२ - ६६. कप्पवेमाणियाणं बारस इंदा ] १६२. भवणवइ-वाणमंतर - जो इसवासीठिई मए कहिया । कप्पवई वि य वोच्छं बारस इंदे महिडीए ॥ १६२ ॥ १६३. पढमो सोहम्मवई १ ईसाणवई उ भन्नए बीओ २ । तत्तो सणकुमारो हवइ ३ चउत्थो उ माहिंदो ४ ॥ १६३ ॥ १६४. पंचभओ पुण बंभो ५ छट्टो पुण लंतओऽत्थ देविंदो ६ । सत्तमभो महसुक्को ७ अट्टमओ भवे सहस्सारो ८ ॥ १६४ ॥ १६५. नवमो य आणइंदो ९ दसमो पुण पाणओऽत्थ देविंदो १० । आरण एक्कारसमो ११ बारसमो अच्चुओ इंदो १२ ॥ १६५ ॥ १. 'ट्ठासीयं च प्र० हं० सा० ॥ २. साम्प्रतकाले आनतप्राणतयुगल- आरणाच्युतयुगल स्यैकै केन्द्रसङ्कीर्तनाद कल्पवैमानिकानां 'दशैव इन्द्रा:' इति प्रसिद्धिरस्ति । किञ्चात्र प्रकीर्णके कपवैमानिकानां द्वादश इन्द्रा वर्ण्यन्त इति समवधेयं जिनागमज्ञैरिति ॥ Jain Education International For Private & Personal Use Only १९ ७ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy