SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १. देविदत्थओ १७६. माहिदे साहियाइं सत्त य ४ दस चेव बंभलोगम्मि ५। चोदस लंतयकप्पे ६ सत्तरस भवे महासुक्के ७ ॥१७६ ॥ १७७. कप्पम्मि सहस्सारे अट्ठारस सागरोवमाई ठिई ८ । आणय एगुणवीसा ९ वीसा पुण पाणए कप्पे १० ॥१७७ ॥ १७८. पुग्णा य एकवीसा उदहिसनामाण आरणे कप्पे ११ । अह अचुयम्मि कप्पे बावीसं सांगराण ठिई १२ ॥१७८॥ १७९. एसा कप्पवईणं कप्पठिई वण्णिया समासेणं । गेवेजऽणुत्तराणं सुण अणुभागं विमाणाणं ॥१७९॥ [गा. १८०-८३. गेवेजगदेवाणं नाम-विमाणसंखा-ठिइआइ] १८०. तिण्णेव य गेवेजा हिडिल्ला १ मज्झिमा २ य उवरिल्ला ३। एकेकं पि य तिविहं, एवं नव होति गेवेज्जा ॥ १८०॥ १८१. सुदंसणा १ अमोहा २ य सुप्पबुद्धा ३ जसोधरा ४। वच्छा ५ सुवच्छा ६ सुमणा ७ सोमणसा ८ पियदंसणा ९॥१८१॥ १८२. एक्कारसुत्तरं हेट्ठिमए, सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए, पंचेव अणुत्तरविमाणा ॥ १८२॥ १८३. हेट्ठिमगेवेजाणं तेवीसं सागरोवमाइं ठिई । एक्वेक्कमारुहिज्जा अट्टहिं सेसेहिं नमियंगि! ॥१८३ ॥ [गा. १८४-८६. अगुत्तरदेवाणं नाम-विमाण-ठाण-ठिइआइ] १८४. विजयं १ च वेजयंत २ जयंत ३ मपराजियं ४ च बोद्धव्वं । सव्वट्ठसिद्धनाम ५ होइ चउण्हं तु मज्झिमयं ॥ १८४॥ १८५. पुव्वेण होइ विजयं, दाहिणओ होइ वेजयंतं तु । अवरेणं तु जयंतं, अवराइयमुत्तरे पासे ॥१८५॥ १. चुइस लंतहकप्पे प्र० हं० । चउदस लंतइकप्पे सा० ॥ २. एगूणाऽऽणयकप्पे ९ प्र. हं. सा० ॥ ३. सागरोवमाइं ठिई सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy