SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः पृष्ठाङ्कः सूत्राङ्कः ७८-८४ ८५-८९ ९०-९६ १७२-७३ १७३ ९७-१०६ १०७-१२ ११३-२० १२१-२७ १२८-३४ १३५-३६ विषयः तपोमाहात्म्यम् आत्मार्थसाधनप्ररूपणं च अकृतयोग-कृतयोगानां क्रमेण हानि-लाभप्ररूपणा पण्डितमरणपरूपणा अनाराधकस्वरूपम् आराधनामाहात्म्यं विशुद्धमनःप्राधान्यं च जिनवचनानुसरणं प्रमाददोषः संवरमाहात्म्यं ज्ञानप्राधान्यं च जिनधर्मश्रद्धानम् विविधा व्युत्सर्जना, प्रत्याख्यानात् समाधिलाभश्च अदायेकपदशरणग्रहणेनापि व्युत्सर्जनया भाराधकत्वम् वेदनाविसहनोपदेशः, अभ्युद्यतमरणप्रशंसा च भाराधनापताकाहरणप्ररूपणा संसारतरण-कर्मनिस्तरणोपदेशः आराधनाया भेदाः फलं च सर्घजीवक्षमणा धीरमरणप्रशंसा प्रत्याख्यानपालनफलं च इसिभासियाणं संगहणी-ऋषिभाषितानां सङ्ग्रहणी इसिभासितअत्याहिगारसंगहणी-ऋषिभाषितार्थाधिकारसङ्घहणी १७५ १७५-७६ १७६-७७ १७७ १७७-७८ १७८ १४०-४२ १८० १८१-२५६ १८१-८२ १८२-८३ १-१२ १८३-८५ ८. इसिभासियाई-८. ऋषिभाषितानि प्रथमं नारदाध्ययनम्–श्रोतव्यप्राधान्यम्, श्रोतव्यलक्षणानि, श्रोतव्यफलं च द्वितीयं वजियपुत्र'अध्ययनम्-कर्मणां दुःखमूलत्वम्, कर्मक्षपणा तत्फलं च तृतीयम् असितदविलाध्ययनम्-लेपोपरतफलम् (१), लेपस्य स्वरूपं फलं च (२-११), तथा लेपपरिक्षाफलम् (१२) चतुर्थम् अङ्गि(?)रसनामाध्ययनम्--आदानस्य कर्मबन्धनिमित्तत्वम् (१), भादानरक्षकपुरुषस्वरूपादि (२-९), धर्मे अनुपस्थित-उपस्थितानां क्रमेण परिताप-अपरितापी (१०-११), असदपवादोपेक्षाप्ररूपणादि (१२-२५) पञ्चमं पुष्पशालपुत्रोदाहरणम्-मानत्याग-अहिंसाद्युपदेशः षष्ठं वल्कलचीरिनामाध्ययनम्-स्वच्छन्दाचरणनिषेधाद्युपदेशः सप्तमं कूर्मापुत्राध्ययनम्-दुःखतितिक्षाद्युपदेशः अष्टमं केतलिपुत्राध्ययनम्-ग्रन्थच्छेदाद्युपदेशः नवमं महाकाश्यपाध्ययम्-अप्रक्षीणकर्ममूलो दुःखानुभावः प्रक्षीणकर्ममूलश्च सुखानुभावः (१-३), संवर-निर्जराभ्यां पुण्यपापनिरोधः (४-७), कर्मादानकारणानि कर्मस्वरूपं च (८-१०), संवर-निर्जरादिविषया विविधा प्ररूपणा (११-३६) दशमं तेतलिपुत्राध्ययनम्-प्रव्रज्याप्राधान्यप्ररूपकं तेतलिपुत्रकृथानका १८६-८८ १८८ १८९-९० १९०-०१ १-१० १-५ १-३६ १९२-९५ १९६-९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy