SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्कः ५२८-५० ५५१-५२ ५५३-६९ ५७०-६४० ६४१-५९ ६६०-६१ १-३० १-५ ६-८ ९ १० ११-१२ १३-१४ १५-२७ २८-३० १-१४२ १-२ ३-५ ६-७ ८ ९-११ १२ १३-१६ १७ १८-१९ २०-२१ २२-२३ २४-२९ ३०-३२ ३३-३४ ३५-३६ ३७-५० ५१-६७ ६८-७७ Jain Education International विषयानुक्रमः विषयः पादपोपगमनमरणस्वरूपनिरूपणम् विषमस्थानस्थमुन्यपेक्षया वसतिस्थमुनीनामाराधनानुकूल्यत्वम् उपसर्ग - महाभयप्रसङ्गे अनुचिन्तना निरूपणम् द्वादशभावनानां विस्तरतो निरूपणम् निर्वेदोपदेशपूर्व पण्डितमरणनिरूपणम् धर्मध्यान- शुक्लध्यानमाहात्म्यम् ६. आउरपच्चक्खाणं (१) - ६. आतुरप्रत्याख्यानम् (१) पञ्चपरमेष्ठिप्राधान्यगर्भ पापव्युत्सर्जन प्ररूपणम् अर्हदादीन् प्रति क्षमायाचना उत्तमार्थाराधना अष्टादशपापस्थानच्युत्सर्जनम् शरीरादिव्युत्सर्जनम् अपश्चिमसाकार - निराकारप्रत्याख्यानम् सर्वजीवक्षमणा आत्मानुशिष्टः ७. महापञ्चक्खाणपण्णयं - ७. महाप्रत्याख्यान प्रकीर्ण कम् मङ्गलमभिधेयं च त्रिविधा व्युत्सर्जना सर्वजीवक्षमणा निन्दा-गर्दा - आलोचनाः ममत्वछेदनमारमधर्मस्वरूपं च मूलोत्तरगुणाराधनापूर्व एकत्वभावना संयोगसम्बन्धव्युत्सर्जना असंयमादिनिन्दनं मिथ्यात्वत्यागश्च अज्ञातापराधालोचना मायानिहननोपदेशश्च निन्दनादिप्ररूपणम् आलोचकस्य स्वरूपं मोक्षगामित्वं च शल्योद्धरणप्ररूपणा आलोचनाफलम्, प्रायश्चित्तानुसरणप्ररूपणं च प्राणवधादिप्रत्याख्यानम्, अशनादिव्युत्सर्जनं च पालनाशुद्ध-भावशुद्धप्रायश्चित्तस्वरूपम् निर्वेदोपदेशः पण्डितमरणप्ररूपणं च निर्वेदोपदेशः पञ्च महाव्रतरक्षा प्ररूपणा गुप्ति-समितिप्राधान्यं च For Private & Personal Use Only पृष्ठाङ्कः १४८-५० १५० १५०-५१ १५१-५७ १५७-५९ १५९ १६०-६३ १६० 33 33 १६१ 56 "" १६२-६३ १६३ १६४-७८ १६४ 33 39 "" १६५ "" 33 "" १६६ "" "" १६६-६७ १६७ 99 १६७-६८ १६८-६९ १६९-७० १७१ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy