SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्क: पृष्ठाङ्कः १९७-९८ १९८-९९ १९९-२०० २००-१ २०१-४ २०४-५ २८५-६ विषयानुक्रमः विषयः एकादशं मङ्खलिपुत्राध्ययनम् -कुगुरु-सुगुरुविशेषः (१-५), सुगुरुमाहात्म्यादि द्वादशं यज्ञवल्कीयाध्ययनम् -लोकैषणापरिज्ञानिर्देशपूर्व गोचरचर्याऽऽचारोपदेशः त्रयोदशं भयालिनामाध्ययनम्-पराभिभवनिषेधपूर्व लाभालाभविषये औदासीन्यनिर्देशः चतुर्दशं बाहुकनामाध्ययनम्-इहलोक-परलोकाशंसानिषेधोपदेशः पञ्चदशं मधुरायणीयाध्ययनम्-दुःखोदीरणाविषयकं वक्तव्यं दुःखविपाकाश्च (१-४), दुःखमूलपापकर्मविरतिविषयकं विस्तरतः प्ररूपणम् षोडशं शौर्यायणनामाध्ययनम्-उत्तमपुरुषलक्षणम् (१), मनोज्ञामनोज्ञेषु शब्दादिषु राग-द्वषनिषेधप्ररूपणम् इन्द्रियनियमनप्ररूपणं च सप्तदशं विद्वन्नामाध्ययनम्-महाविद्यास्वरूपम् (१-२), दृष्टान्तपुरस्सरं कर्मक्षयोपायनिरूपणम् (३-४), शल्य-कर्मणां क्षयकारकस्य स्वरूपम् (५-६), सावद्ययोगवर्जन-निरवद्ययोगसमाचरणप्ररूपणम् अष्टादशं वार्षगण्य(?)नामाध्ययनम्-सावद्य-निरवद्यानां क्रमेण संसार-मोक्षौ' इति प्ररूपणम् एकोनविंशम् आर्यायणाध्ययनम्-अनार्यकर्मादिनिषेध-आर्यकर्माद्याचरणविषयक प्ररूपणम् विंशतितमम् उत्कटनामाध्ययनम्-उत्कटभेदाः पञ्च, तेषां स्वरूपं च (१-६), नास्तिवादप्ररूपणम् , तन्निराकरणं च (७-८) एकविंशं गाथापतिपुत्रीयमध्ययनम् -अज्ञानाद् हानिः, ज्ञानाच्च लाभः (१-२), अज्ञानदोषाः (३-११), ज्ञानमाहात्म्यम् (१२) द्वाविंशं गर्दभीयाध्ययनम्-बुद्धस्वरूम् (१) धर्मविषये पुरुषप्राधान्यम् (२), स्त्रीलाधवप्ररूपणम् (३-१०), अध्यात्मोपदेशपूर्व ध्यानविधाननिरूपणम् नयोविंशं रामपुत्रीयाध्ययनम्-मरणभेदद्वयम् , सु-मरणनिरूपणं च चतुर्विशं हरिगिरिनामाध्ययनम्-अशाश्वतसुखवर्जन-शाश्वतसुखप्राप्तिरूप आत्मोपदेशः (१-२), धर्ममाहात्म्यम् (३-४), संसारनिर्वेदप्ररूपणम् (५-२१), विस्तरतः कर्मस्वरूपप्ररूपणम् (२२-२८), पापकर्मफलनिरूपणाद्युपदेशः (२९-३९), मोक्षसम्प्राप्तिमार्गः (४०-४२) पञ्चविंशम् अम्बडाध्ययनम्-पापकर्माचरणदोषाः (१), पापकर्मत्यागगुणाः (२-६) । २०७ २०८ १-८ २०८-१० २१०-११ २१२-१३ २१४ २१४-१९ २१९-२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy