SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 5 ६६० 10 मूलगपत्तसरिसगा परिभूया वच्चिमो थेरा ॥ [ बृहत्कल्प० १४५७-५८ ] इति । तथा अणुप्पन्नाइं ति अनुत्पन्नानि अलब्धानि उपकरणानि वस्त्र - पात्रादीनि सम्यग् एषणादिशुद्ध्या उत्पादयिता सम्पादनशीलो भवति । संरक्षयिता उपायेन चौरादिभ्यः, सङ्गोपयिता अल्पसागारिककरणेन मलिनतारक्षणेन वेति । एवं सङ्ग्रहस्थानविपर्ययभूतमसङ्ग्रहसूत्रमपि भावनीयमिति । [सू० ५४५] सत्त पिंडेसणाओ पन्नत्ताओ १ | सत्त पाणेसणातो पण्णत्ताओ २। सेत्त उग्गहपडिमातो पन्नत्ताओ ३ | सत्त सत्तिक्कया पण्णत्ता ४। सत्त महज्झयणा पण्णत्ता ५। सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णत्ताते रातिंदिएहिमेगेण य छण्णउतेणं भिक्खासतेणं अहासुत्तं जाव आराहिया वि भवति ६ । [टी०] अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैषणादिविषयेति 15 पिण्डैषणादिसूत्रषट्कम् - सत्त पिंडेसणाउ त्ति, पिण्डः समयभाषया भक्तं तस्यैषणा ग्रहणप्रकाराः पिण्डैषणाः, ताश्चैताः सट्ट १ मसट्टा २ उद्घड ३ तह अप्पलेविया चेव ४ । उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा य ७ सत्तमिया ॥ [ ] अत्रासंसृष्टा हस्त-मात्राभ्यां चिन्तनीया 'असंसट्टे हत्थे असंसट्टे मत्ते', अखरडिय 20 त्ति वुत्तं भवइ, एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः। संसृष्टा ताभ्यामेव चिन्त्या 'संस हत्थे संसट्टे मत्ते, खरडिए त्ति वुत्तं भवइ, एवं गृह्णतो द्वितीया । उद्धृता नाम स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतम्, ततो असंसट्टे हत्थे ॲसंसट्टे मत्ते संसट्टे वा मत्ते संसट्ठे हत्थे, एवं गृह्णतः तृतीया । अल्पलेपा नाम १. ओघनि० १३४-३५ ॥ २. दृश्यतां पृ० ५१३ टि०२ । ३. तत्रासं खं० । तत्र सं जे१ ॥ ४. अत्र हस्तलिखितादर्शेषु ईदृशाः पाठाः - असंसट्ठे हत्थे असंसट्टे मत्ते संसट्टे वा मत्ते संसट्टे हत्थे पा० । असंसट्टे वा मत्ते संसट्टे हत्थे जे१ खं० । असंसट्टे हत्थे संसट्टे मत्ते असंसट्टे वा मत्ते संसट्ठे हत्थे जे२ । li |||| असंसट्टे मत्ते असंसट्टे वा मत्ते संसट्टे हत्थे जेसं १ ॥ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सीसे जड़ आमंते पडिच्छगा तेण बाहिरं भावं । अह इयरे तो सीसा ते वि समत्तम्मि गच्छति ॥ तरुणा बाहिरभावं न य पडिलेहोवही ण कीकम्मं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy