________________
६५९
[सू० ५४४]
सप्तममध्ययनं सप्तस्थानकम् । [सू० ५४४] आयरियउवज्झायस्स णं गणंसि सत्त संगहट्ठाणा पन्नत्ता, तंजहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, एवं जधा पंचट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति ५, आयरियउवज्झाए गणंसि अणुप्पनाइं उवकरणाई सम्मं उप्पाइत्ता भवति ६, आयरियउवज्झाए गणंसि 5 पुव्वुप्पन्नाइं उवकरणाइं सम्मं सारक्खित्ता संगोवित्ता भवति, णो असम्म सारक्खित्ता संगोवित्ता भवति ७ ।।
आयरियउवज्झायस्स णं गणंसि सत्त असंगहट्ठाणा पन्नत्ता, तंजहाआयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति १, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति ७ । 10 _ [टी०] पूर्वं योनिसङ्ग्रह उक्त इति सङ्ग्रहप्रस्तावात् सङ्ग्रहस्थानसूत्रम्आयरियेत्यादि, आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वागणे गच्छे सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि हेतव: सङ्ग्रहस्थानानि, आचार्योपाध्यायो गणे आज्ञां वा विधिविषयमादेशं धारणां वा निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रहः शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तभ्रंश एवेति 15 प्रतीतम्, यत:
जहिं नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि। सो उ अगच्छो गच्छो मोत्तव्वो संजमत्थीहिं ॥ [बृहत्कल्प० ४४६४] ति ।
एवं जहा पंचंठाणे त्ति, तच्चेदम्- ‘आयरियउवज्झाए णं गणंसि अहाराइणियाए कितिकम्मं पउंजित्ता भवइ २, आयरियउवज्झाए णं गणंसि जे सुयपज्जवजाते धारेइ 20 ते काले काले सम्म अणुप्पवाइत्ता भवइ ३, आयरिउवज्झाए णं गणंसि गिलाणसेहवेयावच्चं सम्मं अब्भुट्टित्ता भवइ ४, आयरियउवज्झाए णं गणंसि आपुच्छियचारी यावि भवइ, नो अणापुच्छियचारी ५,' स्थानद्वयं त्विहैवेति, व्याख्या तु सुकरैव, पदद्वयं च सुगममेव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम्१. सू० ३९९ ॥ २. पदद्वयं च सुगममेव जे१ विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org