SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ १७४ तृतीयं परिशिष्टम्- टिप्पनानि दुविहा पण्णत्ता, तंजहा- मित्तसरिसवया धनसरिसवया । तत्थ णं जेते मित्तसरिसवया ते तिविहा पण्णत्ता, तंजहा- सहजायया सहवड्डियया सुहपंसुकीलियया । ते णं समणाणं णिग्गंथाणं अभक्खेया। तत्थ णं जेते धन्नसरिसवा ते दुविहा पण्णत्ता, तंजहा- सत्थपरिणया य असत्थपरिणया य । तत्थ णं जेते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खेया । तत्थ णं जेते सत्थपरिणया ते दुविहा पण्णत्ता, तंजहा- फासुगा य अफासुगा य । अफासुया णं सुया ! नो भक्खेया । तत्थ णं जेते फासुया ते दुविहा पण्णत्ता, तंजहा- जातिया य अजातिया य । तत्थ णं जेते अजातिया ते अभक्खेया। तत्थ णं जेते जातिया ते दविहा पण्णत्ता. तंजहा- एसणिज्जा य अणेसणिज्जा य । तत्थ णं जेते अणेसणिज्जा ते णं अभक्खेया । तत्थ णं जेते एसणिज्जा ते दुविहा पण्णत्ता, तंजहा- लद्धा य अलद्धा य । तत्थ णं जेते अलद्धा ते अभक्खेया । तत्थ णं जेते लद्धा (ते) निग्गंथाणं भक्खेया। एएणं अटेणं सुया ! एवं वुच्चति सरिसवया भक्खेया वि अभक्खेया वि । एवं कुलत्था वि भाणियव्वा, नवरि इमं णाणत्तं- इत्थिकुलत्था य धन्नकुलत्था य । इत्थिकुलत्था तिविहा पण्णत्ता, तंजहा- कुलवधुया य कुलमाउया इ य कुलधूया इ य । धन्नकुलत्था तहेव। एवं मासा वि, नवरि इमं नाणत्तं- मासा तिविहा पण्णत्ता, तंजहा- कालमासा य, अत्थमासा य, धन्नमासा य । तत्थ णं जेते कालमासा ते णं दुवालस, तंजहा- सावणे जाव आसाढे, ते णं अभक्खेया । अत्थमासा दुविहा- हिरण्णमासा य सुवण्णमासा य, ते णं अभक्खेया । धन्नमासा तहेव । ___ एगे भवं, दुवे भवं, अक्खए भवं, अव्वए भवं, अवट्ठिए भवं, अणेगभूयभावभविए भवं? सुया ! एगे वि अहं, दुवे वि अहं, जाव अणेगभूयभावभविए वि अहं । से केणटेणं भंते ! एगे वि अहं जाव सुया ! दव्वट्ठयाए एगे अहं, नाणदसणट्ठयाए दुवे वि अहं, पएसट्ठयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं, उवओगट्ठयाए अणेगभूयभावभविए वि अहं । ___ एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदति नमसति, २ ता एवं वदासी- इच्छामि णं भंते! तुब्भं अंतिए केवलिपण्णत्तं धम्मं निसामित्तए । धम्मकहा भाणियव्वा । तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्म सोच्चा णिसम्मा एवं वदासी-इच्छामि णं भंते ! परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए, अहासुहं देवाणुप्पिया ! जाव उत्तरपुरत्थिमे दिसीभागे तिडंडं जाव धाउरत्ताओ य एगते एडेति, सयमेव सिहं उप्पाडेति, २ जेणेव थावच्चापुत्ते जाव मुंडे भवित्ता पव्वतिए । सामाइयमातियाइं चोद्दस पुव्वाति अहिज्जति । तते णं थावच्चापुत्ते सुयस्स अणगारसहस्सं सीसत्ताए वियरति ।" - इति ज्ञाताधर्म० १।५।५५ ॥ पृ०८९२] “जायमित्तस्स जंतुस्स जा सा पढमिया दसा । न तत्थ सुहं दुक्खं वा नहु जाणंति बालया । वृ० अथ सूत्रेणैव दश दशा दर्शयन्नाह-जायमि० श्लोकः, जातमात्रस्य जन्तोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy