SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् - टिप्पनानि उवयोगट्टयाए अणेगभूयभावभविए वि अहं । से तेणट्टेणं जाव भविए वि अहं । २८. एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ [स०२ उ०१ सु०३२-३४] जाव से जहेयं तुब्भे वदह जहा णं देवाणुप्पियाणं अंतियं बहवे राईसर एवं जहा रायप्पसेणइज्जे चित्तो जाव दुवालसविहं सावगधम्मं पडिवज्जइ, प०२ समणं भगवं महावीरं वदति नम॑सति, वं०२ जाव पडिगए । तए णं से सोमिले माहणे समणोवासए जाए अभिगय ० जाव विहरइ । २९. 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वं०२ एवं वदासि - भूणं भंते ! सोमिले माहणे देवाणुप्पियाणं अंतियं मुंडे भवित्ता जहेव संखे [स०१२ उ०१ सु०३१] तहेव निरवसेसं जाव अंतं काहिति । सेवं भंते ! सेवं भंते ! त्ति जाव विहरति ।" १७३ भगवती० १८।१०।१४-२९ । शुक्रपरिव्राजकवक्तव्यतायां ज्ञाताधर्मकथाङ्गसूत्रेऽपि ईदृश एवार्थाधिकारो वर्तते, सोऽप्यत्र तुलनार्थमुपन्यस्यते- “तते णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छति, २ त्ता थावच्चापुत्तं एवं वदासी - जत्ता ते भंते! जवणिज्जं, अव्वाबाहं, फासुयविहारं च ?, तते णं से थावच्चापुत्ते अणगारे सुएणं परिव्वायगेणं एवं वृत्ते समाणे सुयं परिव्वायगं एवं वदासी- सुया ! जत्ता वि मे, जवणिज्जं पि मे, अव्वाबाहं पि मे, फासुयविहारं पि मे । तते णं से सुए थावच्चापुत्तं एवं वदासी - किं भंते ! जत्ता ?, सुया ! जण्णं मम णाणदंसण-चरित्त-तव-संजममातिएहिं जोएहिं जयणा, सेतं जत्ता । से किं तं भंते ! जवणिज्जं ? सुया जवणिज्जे दुविहे पण्णत्ते, तंजहा- इंदिय-जवणिज्जे य नोइंदियजवणिज्जे य । से किं तं इंदियजवणिज्जं ?, इंदियजवणिज्जं सुया ! जण्णं ममं सोतिंदियचक्खिंदिय- घाणिदिय जिब्भिंदिय - फासिंदियाइं निरुवहयाई वसे वट्टंति, सेतं इंदियजवणिज्जे । से किं तं नोइंदियजवणिज्जे ?, सुया ! जण्णं कोह- माण- माया लोभा खीणा उवसंता, नो उदयंति, सेतं नोइंदियजवणिज्जे । से किं तं भंते ! अव्वाबाहं ?, सुया ! जण्णं मम वातिय - पित्तिय- सिंभिय-सन्निवाइय विविहा रोगातंकादी णो उदीरेंति, सेतं अव्वाबाहं । से किं तं भंते ! फासुयविहारं ? सुया ! जण्णं आरामेसु उज्जाणेसु देवउलेसु सभासु पवा इत्थि-पसु-पंडगविवज्जियासु वसहीसु पाडिहारियं पीढ - फलग - सेज्जा - संथारयं ओगिण्हित्ताणं विहरामि, तं फायविहारं । सरिसवया ते भंते ! किं भक्खेया अभक्खेया ? सुया ! सरिसवया भक्खेया वि अभक्खेया वि । के भंते ! एवं वच्चइ - सरिसवया भक्खेया वि अभक्खेया वि ?, सुया ! सरिसवया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy