________________
तृतीयं परिशिष्टम् - टिप्पनानि
महासुविणे पासित्ताणं पडिबुद्धे, तंजहा- एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ताणं पडिबुद्धे १ । एगं च णं महं सुक्किलपक्खगं पूसकोइलं सुविणे पासित्ताणं पडिबुद्धे २ । एगं च णं महं चित्तविचित्तपक्खगं पूसकोइलगं सुविणे पासित्ताणं पडिबुद्धे ३ । एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे ४ । एगं च णं महं सेयं गोवग्गं सुविणे पासित्ताणं पडिबुद्धे ५ । एगं च णं महं पउमसरं सव्वतो समंता कुसुमियं सुविणे पासित्ताणं पडिबुद्धे ६ । एगं च णं महं सागरं उम्मी- वीयीसहस्सकलियं भुयाहिं तिण्णं सुविणे पासित्ताणं पडिबुद्धे ७ । एगं चणं महं दिणकरं तेयसा जलतं सुविणे पासित्ताणं पडिबुद्धे ८ । एगं च णं महं हरिवेरुलियवण्णाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वतो समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिबुद्धे ९। एगं च णं महं मंदरे पव्वए मंदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ताणं बुद्धे १० ।
२१. जं णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं मोहणिजे कम्मे मूलओ उग्घातिए १ । जं णं समणे भगवं महावीरे एगं महं सुक्किल जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरति २ । जं णं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे तं णं समणे भगवं महावीरे विचित्तं ससमय - परसमइयं दुवालसंगं गणिपिडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहा- आयारं सूयगडं जाव दिट्ठिवायं ३ । जं णं समणे भगवं महावीरे एगं महं दामदुर्गं सव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तं णं समणे भगवं महावीरे दुविहं धम्मं पन्नवेति, तंजहा- अगारधम्मं वा अणगारधम्मं वा ४ । जं णं समणे भगवं महावीरे एगं महं सेयं गोवग्गं जव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स चाउव्वण्णाइण्णे समणसंघे, तंजहा- समणा समणीओ सावगा सावियाओ ५ । जं णं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं णं समणे जाव वीरे चउव्विहे देवे पण्णवेति, तंजहा- भवणवासी वाणमंतरे जोतिसिए वेमाणिए ६ । जं णं समणे भगवं महावीरे एगं महं सागरं जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणादीए अणवदग्गे जाव संसारकंतारे तिण्णे ७ । जं णं समणे भगवं महावीरे एगं महं दिणकरं जाव पडबुद्धे तं णं समणस्स भगवतो महावीरस्स अणते अणुत्तरे जाव केवलवरनाण- दंसणे समुप्पन्ने ८ । जं णं समणे जाव वीरे एगं महं हरिवेरुलिय जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स ओराला कित्तिवण्णसद्दसिलोया सदेवमणुयासुरे लोगे परितुवंति - ' इति खलु समणे भगवं महावीरे, इति खलु समणे भगवं महावीरे' ९ । जं णं समणे भगवं महावीरे मंदरे पव्वते मंदरचूलियाए जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उवदंसेति १० ।" भगवती० १६।६।२०-२१ ॥
[पृ०८६६-८६७] “जो जिणदिट्ठे भावे चउव्विहे सद्दहाइ सयमेव । एमेव नन्नह त्ति य
Jain Education International
-
१६३
For Private & Personal Use Only
www.jainelibrary.org