SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् - टिप्पनानि वा पानकं सर्वखाद्यभोज्यं विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजति परित्यजति सर्वभावेन सर्वप्रकारेण भणितमेतन्निरवशेष तीर्थकरगणधरैरिति गाथासमासार्थः ॥१५७७।। वित्थरत्थो पुण जो भोअणस्स सत्तरविधस्स वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमस्स अंबाइयस्स सादिमं अणेगविधं मधुमादि एतं सव्वं जाव वोसिरति एतं णिरवसेसं । गतं निरवशेषद्वारम् ।" - आव० हारि० । [पृ०८५८] “इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाह- अंगुट्ठमुढिगंठीघरसेउस्सासथिवुगजोइक्खे। भणियं सकेयमेयं धीरेहिं अणंतनाणीहिं ॥१५७८॥ अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्वासस्तिबुकज्योतिष्कान् तान् चिन्हं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम्-उक्तं सङ्केतमेतत्, कैः ?- धीरैः अनन्तज्ञानिभिरिति गाथासमासार्थः ॥१५७८।। अवयवत्थो पुण केतं नाम चिंधं, सह केतेन सङ्केतं, सचिह्नमित्यर्थः, 'साधू सावगो वा पुण्णे वि पच्चक्खाणे किंचि चिण्हं अभिगिण्हति, जाव एवं तावाधं ण जिमेमि त्ति, ताणिमाणि चिह्नानि, अंगुट्ठमुट्ठिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगो पोरुसीपच्चक्खाइतो ताथे छेत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताथे ण किर वट्टति अपच्चक्खाणस्स अच्छितुं, तदा अंगुट्ठचिंधं करेति, जाव ण मुयामि ताव न जेमेमि त्ति, जाव वा गंठिं ण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साबिंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं ण भुंजामि त्ति, न केवलं भत्ते अण्णेसु वि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्स वि पुण्णे पच्चक्खाणे किं अपच्चक्खाणी अच्छउ ? तम्हा तेण वि कातव्वं सङ्केतमिति । व्याख्यातं सङ्केतद्वारम्, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाह अद्धा पच्चक्खाणं जंतं कालप्पमाणछेएणं । पुरिमड्डपोरिसीए मुहुत्तमासद्धमासेहिं ॥१५७९॥ अद्धा काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासक्षेपार्थः ।।१५७९।। अवयवत्थो पुण अद्धा णाम कालो, कालो जस्स परिमाणं तं कालेणावबद्धं कालियपच्चक्खाणं, तंजथा- णमोक्कार पोरिसि पुरिमड्ड एकासणग अद्धमास मासं, चशब्देन दोण्णि दिवसा मासा वा जाव छम्मासि त्ति पच्चक्खाणं, एतं अद्धापच्चक्खाणं । गतमद्धाप्रत्याख्यानम् । जइ अब्भत्थेज परं कारणजाए करेज से कोई । तत्थवि इच्छाकारो न कप्पई बलाभिओगो उ ॥६६८॥ व्या० यदीत्यभ्युपगमे, अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत् परम् अन्यं साधु ग्लानादौ कारणजाते कुर्यात् वा, से तस्य कर्तुकामस्य कश्चिद् अन्यसाधुः, तत्र कारणजातग्रहणमुभयथाऽपि सम्बध्यते, तत्रापि तेनान्येन वा साधुना तत्तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः, कार्य इति क्रियाध्याहारः, अपि: चशब्दार्थे, अथवाऽपीत्यादिना न्यक्षेण वक्ष्यति, किमित्येवमत आह-- न कल्पत एव बलाभियोग इति गाथार्थः ॥” - आव० हारि०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy