SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ १५८ तृतीयं परिशिष्टम्- टिप्पनानि अमुगे दिणंमि एवइओ । हटेण गिलाणेण व कायव्वो जाव ऊसासो ॥१५७१॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सि(ब्भि)अप्पा अपडिबद्धा ॥१५७२॥ चउदसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं विच्छिन्नं खलु थेरा वि तया करेसी य ॥१५७३॥ पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्येन तपस्विग्लानतया वेति गाथासमासार्थः ।।१५६८॥ स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यानम्-एवंविधमतिक्रान्तकरणादतिक्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥१५६९।। भावत्थो पुण पज्जोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समत्थो उववासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिक्कते करेति, तथैव विभासा । व्याख्यातमतिक्रान्तद्वारम्, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च समाप्तिदिवसश्च यत्र प्रत्याख्याने समिति त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥१५७०॥ भावत्थो पुण जत्थ पच्चक्खाणस्स कोणो कोणो य मिलति, कथं ?- गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तहँ करेति, बितियस्स पट्ठवणा पढमस्स निट्ठवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिव्वीतियएगासणा एगट्ठाणगाणि वि, अथवा इमो अण्णो विही-अभत्तटुं कतं आयंबिलेण पारितं, पुणरवि अभत्तहँ करेति आयंबिलं च, एवं एगासणगादीहि वि संजोगो कातव्वो, णिव्वीतिगादिसु सव्वेसु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारम्, इदानीं नियन्त्रितद्वारं न्यक्षेण निरूपयन्नाह-मासे मासे च तपः अमुकं अमुके अमुकदिवसे एतावत् षष्ठादि हृष्टेन नीरुजेन ग्लानेन वा अनीरुजेन कर्त्तव्यं यावदुच्छ्वासो यावदायुरिति गाथासमासार्थः ॥१५७१॥ एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्त-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति प्रतिपद्यन्ते अनगारा साधवः अनिभृतात्मानः अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥१५७२॥ इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋषभनाराचसंहनने, [अधुना तु] एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति ? उच्यते, सर्व एव, तथा चाह-स्थविरा अपि तथा(दा) चतुर्दशपूर्व्यादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथासमासार्थः ॥१५७३।। __ अधुना कृतपरिमाणद्वारमधिकृत्याह- दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहिं। जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥१५७६॥ दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति परिमाणकडमेतं ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥१५७६।। अधुना निरवशेषद्वारावयवार्थम् अभिधातुकाम आह- सव्वं असणं सव्वं पाणगं सव्वखजभुजविहं। वोसिरइ सव्वभावेण एवं भणियं निरवसेसं ॥१५७७।। सर्वमशनं सर्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy