SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम्- टिप्पनानि १२९ जो एवं च करणट्ठा चरणट्ठा चरणं गेण्हति, भंडिओ वा गंतुकामो, जहा वा रण्णो वहणट्ठा उदायिमारगेण चरणं गहियं । आदिसद्दातो “मधुरकोण्डइला” एते सव्वे चरित्ततेणा ॥३६५६॥ - निशीथ० चूर्णिः । बाहिरठवणावलिओ, परपच्चयकारणाओ आयारे । महुराहरणं तु तहिं, भावे गोविंदपव्वजा ॥६२५५॥ आयारतेणे मथुरा कोंडयइल्ला उदाहरणं ते भावसुण्णा । परप्पईतिणिमित्तं बाहिरकिरियासु सुट्ठ उज्जता जे ते आयारतेणा । भावतेणो जहा गोविंदवायगो वादे णिज्जिओ सिद्धतहरणट्टयाए पव्वजमब्भुवगतो, पच्छा सम्मत्तं पडिवण्णो । - निशीथ० चूर्णिः । - [पं० १३] सुन्दरीनन्दस्य कथा- “नासिक्कसुंदरीनंदि त्ति, नासिक्कं नगरं, नंदो वाणियगो, सुंदरी से भज्जा, सा तस्स अतीव वल्लहा, खणमवि तस्स पासं न मुंचइ त्ति लोगेण सुंदरीनंदो त्ति तस्स नामं कयं, तस्स भाया पव्वइतो, सो सुणेइ, जहा सो तीए अतीव अज्झोववन्नो, मा नरगं जाइ त्ति तस्स पडिबोहणनिमित्तं पाहुणो आगतो, पडिलाभितो, भाणं तेण गाहियं, अप्पणा समं चालितो, सो जाणइ-एत्थ विसज्जेहि एत्थ विसज्जेहि इति, उज्जाणं नीतो, लोगेण य भायणहत्थो दिट्ठो, ततो णं उवहसंति- पव्वइतो सुंदरीनंदो, तस्स उज्जाणं गयस्स साहुणा देसणा कया, उक्कडरागो त्ति न तीरइ मग्गे लाएउं, वेउब्वियलद्धिमं च भयवं साहू, ततोऽणेण चिंतियं-न अण्णो उवाओ त्ति अहिगतरेण उवलोभेमि, पच्छा मेरुं पयट्टावितो, न इच्छइ अ विओगतो, मुहुत्तेण आणामि, पडिस्सुयं, पयट्टा, मक्कडजुयलं विउव्वियं, अन्ने भणंति-सच्चगं चेव दिटुं, साहुणा भणितो-सुंदरीए वानरीए य का लट्ठयरी ?, सो भणइ-भयवं ! अघडती सरिसव-मेरूवम त्ति, पच्छा विज्जाहरमिहुणगं दिटुं, तत्थ वि पुच्छितो, भणइ-तुल्ला दो वि, पच्छा देवमिहुणगं दिटुं, तत्थवि पुच्छितो, भणतिभयवं ! एतीए अग्गतो वाणरी सुंदरित्ति, साहुणा भणियं-थोवेण धम्मेण एसा पाविज्जइ, ततो से उवगयं, पच्छा पव्वइतो, साहुस्स पारिणामिगा बुद्धी ।...- आवश्यक० मलय० पृ०५३३-४ । [पं० १३] भवदत्तस्य कथा- आचख्यौ प्रभुरप्येवं जम्बूद्वीपस्य भारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि ॥२८७।। आर्यवान्राष्ट्रकूटोऽभूत्तस्य पत्नी तु रेवती । भवदत्तो भवदेवश्चाभूतां तनयौ तयोः ॥२८८।। [युग्मम्] भवदत्तो भवाम्भोधेरुत्तारणतरी दृढाम् । यौवनेऽप्याददे दीक्षां सुस्थिताचार्यसन्निधौ ॥२८९॥ स व्रतं पालयन् खड्गधारोग्रं श्रुतपारगः । व्यहरद् गुरुणा सार्धं द्वैतीयकीव तत्तनुः ॥२९०॥ तस्मिन्गच्छे साधुरेकोऽन्यदाऽऽचार्यान् व्यजिज्ञपत् । अनुजानीत मां यामि यत्र बन्धुजनोऽस्ति मे ।।२९१।। तत्रास्ति मे लघुभ्राता स भृशं स्नेहलो मयि । प्रव्रजिष्यति मां दृष्ट्वा प्रकृत्याऽग्रेऽपि भद्रकः ॥२९२।। ततस्तं श्रुतभृत्साधुसमेतं गुरुरादिशत् । परनिस्तारणपरे गुरुः शिष्ये हि मोदते ॥२९३॥ स जगाम पितुर्धाम गतमात्रो ददर्श च । भ्रातुरुद्वाहमारब्धं मन्मथद्रुमदोहदम् ।।२९४॥ विवाहकौतुकव्यग्रः स भ्राता कन्यसो मुनेः । विस्मृतान्यकरणीयो मुद्वातुलस्तदाऽभवत् ।।२९५|| विवाहसमये प्राप्तमजानन्निव सोऽग्रजम् । नाकार्षीत्स्वागतमपि व्रतादानकथाऽपि का ।।२९६।। विलक्षः स मुनिर्भूयोऽप्यागमत्सन्निधौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy