________________
८९८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सुवर्णं च रत्नानि च समासादयामासुः, पुनस्तथैव चतुर्थं भिन्दानाः घोरविषमतिकायमञ्जनपुञ्जतेजसमतिचञ्चलजिह्वायुगलमनाकलितकोपप्रसरमहीश्वरं सङ्घट्टितवन्तः, ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य मार्तण्डमण्डलमवलोक्य निर्निमेषया दृष्ट्या समन्तादवलोकयंस्तान् भस्मसाच्चकार, तन्निवारकवृद्धवाणिजकं तु न्यायदर्शीत्यनुकम्पया 5 वनदेवता स्वस्थानं सञ्जहारेति, एवं त्वदीयधर्माचार्यमात्मसम्पदाऽपरितुष्टमस्मदवर्णवादविधायिनमहं स्वकीयेन तपस्तेजसाऽद्यैव भस्मसात्करिष्यामीत्येष प्रचलितोऽहम्, त्वं तु तस्येममर्थमावेदय, भवन्तं च वृद्धवणिजमिव न्यायवादित्वादक्षिष्यामीति श्रुत्वाऽसावानन्दमुनिर्भीतो भगवदन्तिकमुपगत्य तत् सर्वमावेदयत्, भगवताऽप्य
सावभिहितः- एष आगच्छति गोशालकस्ततः साधवः शीघ्रमितोऽपसरन्तु प्रेरणां च 10 तस्मै कश्चिदपि मा दादिति गौतमादीनां निवेदयेति, तथैव कृते गोशालक आगत्य
भगवन्तमभि समभिदधौ- सुष्ठ आयुष्मन् काश्यप ! साधु आयुष्मन् काश्यप ! मामेवं वदसि- गोशालको मङ्खलिपुत्रोऽयमित्यादि, योऽसौ गोशालकस्तवान्तेवासी स देवभूयं गतः अहं त्वन्य एव तच्छरीरकं परीषहसहनसमर्थमास्थाय वर्ते इत्यादिकं कल्पितं
वस्तूद्ग्राहयन् तत्प्रेरणाप्रवृत्तयोर्द्वयोः साध्वोः सर्वानुभूति-सुनक्षत्रनाम्नोस्तेजसा तेन 15 दग्धयोर्भगवताभिहितः- हे गोशालक ! कश्चिच्चौरो ग्रामेयकैः प्रारभ्यमाणस्तथाविधं
दुर्गमलभमानोऽङ्गुल्या तृणेन शूकेन वाऽऽत्मानमावृण्वन्नावृतः किं भवति ?, अनावृत एवासौ, त्वमप्येवमन्यथाजल्पनेनात्मानमाच्छादयन् किमाच्छादितो भवसि ?, स एव त्वं गोशालको यो मया बहुश्रुतीकृतस्तदेवं मा वोचः, एवं भगवतः समभावतया यथावत्
ब्रुवाणस्य तपस्तेजोऽसौ कोपान्निससर्ज, उच्चावचाक्रोशैश्चाक्रोशयामास, तत्तेजश्च 20 भगवत्यप्रभवत् तं प्रदक्षिणीकृत्य गोशालकशरीरमेव परितापयदनुप्रविवेश, तेन च दग्धशरीरोऽसौ दर्शितानेकविधविक्रियः सप्तमरात्रौ कालमकार्षीदिति । [सू० ७७७] दस अच्छेरगा पन्नत्ता, तंजहाउवसग्ग गब्भहरणं, इत्थीतित्थं अभव्विया परिसा ।
कण्हस्स अवरकंका, ओतरणं चंदसूराणं ॥१७५।। 25 हरिवंसकुलुप्पत्ती, चमरुप्पातो व अट्ठसतसिद्धा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org