SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ [सू० ७७२] दशममध्ययनं दशस्थानकम् । ८९३ चउत्थी य बला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं जड़ होइ निरुवद्दवो ॥ [तन्दुल० प्रकी० ३५] त्ति ४। तथा प्रज्ञा बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया च, तद्योगाद्दशापि प्रज्ञा, प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तं चपंचमिं च दसं पत्तो आणुपुव्वीए जो नरो । 5 इच्छियत्थं विचिंतेइ कुटुंबं चाभिकंखइ ॥ [तन्दुल० प्रकी० ३६] त्ति ५ ।। तथा हापयति पुरुषमिन्द्रियेष्विति इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनि करोतीति हापनी प्राकृतत्वेन च हायणि त्ति, आह छट्ठी उ हायणी नाम जं नरो दसमस्सिओ। विरजई य कामेसु इंदिएसु य हायइ ॥ [तन्दुल० प्रकी० ३७] त्ति ६ । तथा प्रपञ्चते व्यक्तीकरोति प्रपञ्चयति वा विस्तारयति खेलकासादि या सा प्रपञ्चा, प्रपञ्चयति वा संसयति आरोग्यादिति प्रपञ्चा, आह च सत्तमिं च दसं पत्तो आणुपुव्वीए जो नरो । निच्छूहइ चिक्कणं खेलं खासई य अभिक्खणं ॥ [तन्दुल० प्रकी० ३८] ति ७ । तथा प्राग्भारमीषदवनतमुच्यते, तदेवंभूतं गात्रं यस्यां भवति सा प्रारभारा, यतः- 15 संकुचियवलीचम्मो संपत्तो अट्ठमिं दसं । नारीणमणभिप्पेओ जराए परिणामिओ ॥ [तन्दुल० प्रकी० ३९] त्ति ८ ।। तथा मोचनं मुक्, जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखम् आभिमुख्यं यस्यां सा मुमुखीति, तत्स्वरूपं चेदम्नवमी मुंमुही नाम जं नरो दसमस्सिओ।। जराघरे विणस्संते जीवो वसइ अकामओ ॥ [तन्दुल० प्रकी० ४०] त्ति । जीवे त्ति जीविते, जीवो त्ति वा नरलक्षणो जीव इत्यर्थः ९ । तथा शाययति स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदम् हीणभिन्नस्सरो दीणो विवरीओ विचित्तओ । दुब्बलो दुखिओ वसइ संपत्तो दस िदसं ॥ [तन्दुल० प्रकी० ४१] ति १०। १. कुटुंबं जे१ विना ॥ २. स्वार्थ खं० पा० ।। ३. °स्संतो जे२ । स्संति खं० ॥ ४. शायिनी जे२ ॥५. वसई खं० पा० ॥ 00 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy