SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ [सू० ७६४-७६८] दशममध्ययनं दशस्थानकम् । दढरहे दसरहे सतरहे । जंबूदीवे दीवे भरहे वासे आगमेसाते उसप्पिणीए दस कुलगरा भविस्संति, तंजहा - सीमंकरे, सीमंधरे, खेमंकरे, खेमंधरे, विमलवाहणे, संमुती, पडिसुते, दढधणू, दसधणू, सतधणू । ८८९ [सू० ७६८] जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं सीताते महानतीते 5 उभतो कुले दस वक्खारपव्वता पन्नत्ता, तंजहा - मालवंते, चित्तकूडे, बंभकूडे जाव सोमण । Jain Education International जंबुमंदरपच्छत्थिमेणं सीतोताते महानतीते उभतो कूले दस वक्खारपव्वता पन्नत्ता, तंजहा - विज्जुप्पभे जाव गंधमातणे । एवं धायइसंडपुरत्थिमद्धे व वक्खारा भाणियव्वा जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे [वि] | 10 [ टी०] केवली च मनुष्यक्षेत्र एव भवतीति दशस्थानकानुपातिपदार्थं समयेत्यादिकं पुक्खरवरदीवड्डपच्चत्थिमद्धे वीत्येतदन्तं समयक्षेत्रप्रकरणमाह, कण्ठ्यं चैतत्, नवरं मत्तंगेत्यादि गाथा, मत्तं मदः, तस्याङ्गं कारणं मदिरा, तद् ददतीति मत्ताङ्गदाः, चः समुच्चये, भिंग त्ति भृतं भरणं पूरणम्, तत्राङ्गानि कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षाः अपि 15 भृताङ्गाः, प्राकृतत्वाच्च भिंगा उच्यन्ते, त्रुटितानि तूर्याणि, तत्कारणत्वात् त्रुटिताङ्गाः तूर्यदायिन:, उक्तं च मत्तंगेसु य मज्जं सुहपेज्जं १ भायणाणि भिंगेसु २ । तुडियंगे य संगततुडियाइं बहुप्पगाराई ३ ॥ [ 1 दीव - जोड़ - चित्तंगा इति इहाङ्गशब्दः प्रत्येकमभिसम्बध्यते, ततो दीप: प्रकाशकं 20 वस्तु, तत्कारणत्वाद्दीपाङ्गाः, ज्योति: अग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्ज्योतिरिव यद्वस्तु सोष्मप्रकाशमिति भावः, तत्कारणत्वात् ज्योतिरङ्गाः, तथा चित्रस्य अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः, तथा चित्रा विविधा मनोज्ञा रसा मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भाव:, उक्तं च दीवसिहा- जोइसनामया य ४-५ एए करिंति उज्जयं । चित्तंगेसु य मल्लं ६ चित्तरसा भोयणट्ठाए ७ ॥ [ For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy