SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे धर्म्मान्तेवासित्वं च छद्मस्थस्यैव न केवलिनोऽनुत्तरज्ञानादित्वात्, कानि कियन्ति च तस्यानुत्तराणीत्याह- दसेत्यादि, नास्त्युत्तरं प्रधानतरं येभ्यस्तान्यनुत्तराणि, तत्र ज्ञानावरणक्षयात् ज्ञानमनुत्तरम्, एवं दर्शनावरणक्षयाद्दर्शनमोहनीयक्षयाद्वा दर्शनम्, चारित्रमोहनीयक्षयाच्चारित्रम्, चारित्रमोहक्षयादनन्तवीर्यत्वाच्च तपः शुक्लध्यानादि5 रूपम्, वीर्यान्तरायक्षयाद् वीर्यम्, इह च तपः - क्षान्ति - मुक्त्यार्जव - मार्दव - लाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भवन्ति, सामान्य- विशेषयोश्च कथञ्चिद्भेदाद् भेदेनोपात्तानीति । [सू० ७६४] समतखेत्ते णं दस कुरातो पन्नत्ताओ, तंजहा - पंच देवकुरातो पंच उत्तरकुरातो १०। तत्थ णं दस महतिमहालया महादुमा पन्नत्ता, तंजहा- जंबू सुंदसणा, धाततिरुक्खे, महाधाततिरुक्खे, पउमरुक्खे, महापउमरुक्खे, पंच कूडसामलीओ १०। तत्थ णं दस देवा महिड्डिता जाव परिवसंति, तंजहा - अणाढिते जंबुद्दीवाधिपती, सुदंसणे, पियदंसणे, पोंडरीते, महापोंडरीते, पंच गरुला वेणुदेवा १० । [सू० ७६५ ] दसहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तंजहा - अकाले वरिसति, काले ण वरिसति, असाधू पुज्जंति, साधू ण पुज्जंति, गुरुसु जणो मिच्छं पडिवन्नो, अमणुण्णा सद्दा जाव फासा १०। दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तंजहा - अकाले ण वरिसति, तं चेव विवरीतं जाव मणुण्णा फासा । 20 [सू० ७६६ ] सुसमसुसमाए णं समाए दसविधा रुक्खा उवभोगत्ताए हव्वमागच्छंति, तंजहा मत्तंगता त भिंगा, तुडितंगा दीव - जोति-चित्तंगा | चित्तरसा मणिगंगा, गेहागारा अणितणा त ।।१७२।। 10 ८८८ 15 [सू० ७६७ ] जंबूदीवे दीवे भरहे वासे तीताते उसप्पिणीते दस कुलगरा 25 होत्था, तंजहा सयज्जले सताऊ य अणंतसेणे त अजितसेणे त । कक्कसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ १७३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy