SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ [सू० ७४९ ] दशममध्ययनं दशस्थानकम् । कुर्वते, मिथ्याक्रियेयमिति हृदयम्, भणितं चसंजमजोगे अब्भुट्ठियस्स जं किंचि वितहमायरियं । मिच्छा एयं ति वियाणिऊण मिच्छत्ति कायव्वं ॥ [ पञ्चा० १२ १०] ति । तथा करणं तथाकारः, स च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुक्तं तथैवेदमित्येवंस्वरूपः, गदितं च वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयं ति तहा पडिसुणणाए तहक्कारो ॥ [ पञ्चा० १२ १५] त्ति, अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादि चकप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । ३ संजम - तवगस्स उ अविगप्पेणं तहक्कारो ॥ [ पञ्चा० १२।१४ ] ति । आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, चः समुच्चये, एतत्प्रयोग आश्रयान्निर्गच्छतः आवश्यकयोगयुक्तस्य साधोर्भवति, आह हि - ८५९ एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स । एयस्सेसा उचिया इयरस्स अनिषिद्धयोगस्य न चेव नत्थि त्ति || [ पञ्चा० १२।२२] अन्वर्थो नास्तीति कृत्वेत्यर्थः । कज्जे गच्छंतस्स उ गुरुनिद्देसेण सुत्तनीईए । आवस्सिय त्ति नेया सुद्धा अन्नत्थजोगाओ ॥ [ पञ्चा० १२ १८] अन्वर्थयोगादित्यर्थः । तथा निषेधेन निर्वृत्ता नैषेधिकी व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत 15 इति, यत आह पडिपुच्छणा उ कज्जे पुव्वनिउत्तस्स करणकालम्मि । कज्जंतरादिहेउं निद्दिट्ठा समयकेऊहिं ॥ [ पञ्चा० १२।३०] ति । १. आव० नि० ६८२ ॥। २. आव० नि० ६८९ । ३. आव० नि० ६८८ ॥ Jain Education International 5 " तथा आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या चशब्द: 20 पूर्ववत्, इहोक्तम्- आपुच्छणा उ कज्जे गुरुणो तस्सम्मयस्स वा नियमा । एवं खुतयं सेयं जाय सइ निज्जराहेऊ ॥ [ पञ्चा० १२ २६] इति । तथा प्रतिपृच्छा प्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्वनिषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति, यदाह— For Private & Personal Use Only 10 25 www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy