SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचि--- पुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसा णेयेह विसेसविसय त्ति || [ पञ्चा० १२।३४] ८६० तथा निमन्त्रणा अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे 5 अभ्यधायि– 15 सज्झाया उव्वाओ श्रान्तः गुरुकिच्चे सेसगे असंतम्मि । तं पुच्छिऊण कज्जे सेसाण निमंतणं कुज्ज ॥ [ पञ्चा० १२३८] । तथा उवसंपय त्ति उपसंपत् इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञान - दर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा 10 वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवम्, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्यकरणार्थं क्षपणार्थं वोपसम्पद्यमानस्येति, भणितं हि उवसंपया यतिविहा नाणे तह दंसणे चरित्ते य । दंसण - नाणे तिविहा दुविहा य चरित्तअट्ठाए ॥ वत्तणसंधणगहणे सुत्तत्थोभयगया उस त्ति । वेयावच्चे खमणे काले पुण आवकहियाइ ॥ [ पञ्चा० १२।४२-४३] त्ति । काले त्ति उपक्रमणकाले आवश्यकोपोद्घातनिर्युक्त्यभिहिते, सामाचारी दशविधा भवति । [सू० ७५० ] समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसि इमे 20 दस महासुमिणे पासित्ताणं पडिबुद्धे, तंजहा एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ताणं डिबुद्धे १ । एगं च णं महं सुक्किलपक्खगं पूसकोइलगं सुमिणे पासित्ताणं पडिबुद्धे २ । एगं चणं महं चित्तविचित्तपक्खगं पूसकोइलं सुविणे पासित्ताणं पडिबुद्धे ३ । १. चोप जे१ खं० ॥ २. 'याए खं० ॥ ३. आव० नि० ६९८-९९ ।। ४. तुलना - भगवतीसूत्रे षोडशे शतके षष्ठ उद्देशके । तृतीये परिशिष्टे टिप्पणं द्रष्टव्यमत्र ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy