SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ [सू० ७३९] दशममध्ययनं दशस्थानकम् । जधा पंचट्ठाणे जाव परिहरणोवघाते, णाणोवघाते, दंसणोवघाते, चरित्तोवघाते, अचियत्तोवघाते, सारक्खणोवघाते । सविधा विसोधी पण्णत्ता, तंजहा- उग्गमविसोही, उप्पायणविसोही जाव सारक्खणविसोही । [टी०] निष्क्रमणसुखं चारित्रसुखमुक्तम्, तच्चानुपहतमनाबाधसुखायेत्यत - 5 श्चारित्रस्यैतत्साधनस्य भक्तादेर्ज्ञानादेश्चोपघातनिरूपणसूत्रम्, तत्र यदुद्गमेन आधाकर्म्मादिना षोडशविधेनोपहननं विराधनं चारित्रस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः १, एवमुत्पादनया धात्र्यादिदोषलक्षणया य: स उत्पादनोपघातः, जहा पंचट्ठाणे ि भणनात् तत् सूत्रमिह दृश्यम्, कियत् ?, अत आह— जाव परीत्यादि, तच्चेदम्एसणोवघाए एषणया शङ्कितादिभेदया य: स एषणोपघातः, परिकम्मोवघाए परिकर्म्म 10 वस्त्र-पात्रादिसमारचनं तेनोपघातः स्वाध्यायस्य, श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः, परिहरणोवघाए परिहरणा अलाक्षणिकस्याकल्प्यस्य वोपकरण सेवा तया यः परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतः, दर्शनोपघातः शङ्कादिभिः, चारित्रोपघातः समितिभङ्गादिभि:, अचियत्तोवघाए अचियत्तम् अप्रीतिकं तेनोपघातो विनयादेः, सारक्खणोवघाए त्ति संरक्षणेन 15 शरीरादिविषये मूर्च्छया उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति । उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्रमादिविशुद्धिर्भक्तादेर्निरवद्यता, ८४१ किरणात् सत्यादि वाच्यमित्यर्थः, तत्र परिकर्म्मणा वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः, परिहरणया वस्त्रादेः शास्त्रीयया सेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनतः, 20 अचियत्तस्य अप्रीतिकस्य विशोधिस्तन्निवर्त्तनादचियत्तविशोधिः, संरक्षणं संयमार्थम् उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोद्गमाद्युपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुद्ध्यमानता भणितेति । [सू० ७३९] दसविधे संकिले से पन्नत्ते, तंजहा - उवहिसंकिलेसे, १. चोप जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy