SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानकम् । ८३९ [सू० ७३६-७३७] प्पहीणे २॥ णमी णमरहा दस वाससहस्साइं सव्वाउयं पालइत्ता सिद्धे जीव प्पहीणे ३॥ पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालइत्ता छट्ठाते तमाए पुढवीए नेरतितत्ताते उववन्ने १। णेमी णं अरहा दस धणूई उटुंउच्चत्तेणं दस य वाससताई सव्वाउयं 5 पालइत्ता सिद्धे जाव प्पहीणे २।। कण्हे णं वासुदेवे दस धणूइं उटुंउच्चत्तेणं दस य वाससयाइं सव्वाउयं पालइत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतितत्ताते उववन्ने । [टी०] अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते- चंदप्पभे णं इत्यादि सूत्रत्रयमपि कण्ठ्यम्, 10 नवरं सिद्धे जाव त्ति यावत्करणात्, सिद्धे बुद्धे मुत्ते अंतकडे सव्वदुक्खप्पहीणे त्ति सूत्रं द्रष्टव्यमिति । उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि पुरिससीहेत्यादिसूत्रत्रयं कण्ठ्यम् । [सू० ७३६] दसविधा भवणवासी देवा पण्णत्ता, तंजहा-असुरकुमारा जाव थणितकुमारा । एतेसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पन्नत्ता, तंजहा अस्सत्थ सत्तिवने, सामलि उंबर सिरीस दहिवन्ने । वंजुल पलास वप्पो वग्यो ?] तते त कणिताररुक्खे त २॥१५६॥ [टी०] नैरयिकतयेति प्रागुक्तम्, नारकासन्नाश्च क्षेत्रतो भवनवासिन इति तद्गतं 20 सूत्रद्वयं कण्ठ्य म्, नवरम् असुरा १ नाग २ सुवन्ना ३ विजू ४ अग्गी ५ य दीव ६ उदही ७ य । दिसि८पवण९ थणियनामा१० दसहा एए भवणवासी ॥ [प्रज्ञापना० २।११७।१३७] इति । अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्त इति । [सू० ७३७] दसविधे सोक्खे पन्नत्ते, तंजहाआरोग्ग दीहमाउं, अड्डेजं काम भोग संतोसो।। अत्थि सुहभोग निक्खम्ममेव तत्तो अणाबाधे ॥१५७॥ 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy