SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [सू० ७३२] दशममध्ययनं दशस्थानकम् । ८३५ अयमर्थ:- क्षुत्-पिपासा-व्याधिभिरभिभूत: सन् यां करोति, उक्तं च- पढमबीयहुओ वाहिओ व जं सेव आउरा एसा [ ] इति, तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यत: प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दुर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च- दव्वाइअलंभे पुण चउब्विहा आवया होइ [ ] इति, तथा शङ्किते एषणीयेऽप्यनेषणीयतया, जं संके तं समावजे [ ] इति वचनात्, सहसाकारे अकस्मात् 5 करणे सति, सहसाकारलक्षणं चेदम् पुव्वं अपासिऊणं पाए छूढम्म जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥ [निशीथभा० ९७] ति । भयं च भीति: नृप-चौरादिभ्य: प्रद्वेषश्च मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च– 10 भयमभिउग्गेण सीहमाई व [ ] ति, इह प्रद्वेषग्रहणेन कषाया विवक्षिता:, आह चकोहाईओ पओसो [ ति, तथा विमर्श: शिक्षकादिपरीक्षा, आह च- वीमंसा सेहमाईणं [ ] ति, ततोऽपि प्रतिषेवा पृथिव्यादिसङ्घट्टादिरूपा भवतीति । प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते परिहार्या इति दर्शनायाहदसेत्यादि, आकंप गाहा, आकम्प्य आवद्येत्यर्थः, यदुक्तम् वेयावच्चाईहिं पुव्वं आगंपइत्तु आयरिए । आलोएइ कहं मे थोवं वियरिज पच्छित्तं ? ॥ [ ] ति । अणुमाणइत्ता अनुमानं कृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः, अयमभिप्रायोऽस्य- यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं चकिं एस उग्गदंडो मिउदंडो व त्ति एवमणुमाणे।। 20 अन्ने पलिंति थोवं पच्छित्तं मज्झ देजासि ॥ [ ] त्ति । जं दिळं ति यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यत्, दोषश्चायम्, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति, उक्तं चदिट्ठा व जे परेणं दोसा वियडेइ ते च्चिय न अन्ने । सोहिभया जाणंतु व एसो एयावदोसो उ ॥ [ ] त्ति । १. चोरा' जे१ ॥ २. इओ जे१ पा० ॥ ३. देजाहि त्ति पा० जे२ ॥ 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy