________________
८२६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दशस्वेतासु नगरीषु द्वादश चक्रिणो जाता:, तत्र नवस्वेकैक: एकस्यां तु त्रय इति, आह चचंपा महुरा वाणारसी य सावत्थिमेव साकेयं ।
हत्थिणपुर कंपिल्लं मिहिला कोसंबि रायगिहं ॥ 5 संती कुंथू य अरो तिन्नि वि जिणचक्कि एक्कहिं जाया ।
तेण दस होंति जत्थ व केसव जाया जणाइन्न ॥ [निशीथभा० २५९०-९१] त्ति । मन्दरो मेरु:, उव्वेहेणं ति भूमाववगाहत:, विष्कम्भेण पृथुत्वेन, उपरि पण्डकवनप्रदेशे दश शतानि सहस्रमित्यर्थः । दश दशकानि शतमित्यर्थः, केषाम् ? योजनसहस्राणाम्,
लक्षमित्यर्थः, ईदृशी च भणितिर्दशस्थानकानुरोधात्, सर्वाग्रेण सर्वपरिमाणत इति । 10 उवरिमहेट्ठिल्लेसु त्ति उपरितनाधस्तनयोः क्षुल्लकप्रतरयो:, सर्वेषां मध्ये तयोरेव
लघुत्वात्, तयोरध उपरि च प्रदेशान्तरवृद्ध्या वर्द्धमानतरत्वाल्लोकस्येति, अट्ठपएसिए त्ति अष्टौ प्रदेशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वार: प्रदेशा गोस्तनवदितरत्रापि चत्वारस्तथैवेति, इमाउ त्ति वक्ष्यमाणा: दस
त्ति चतस्रो द्विप्रदेशादयो व्युत्तराः शकटोर्द्धिसंस्थाना महादिशश्चतम्र एव एक15 प्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे
ऊर्ध्वाधोदिशाविति, पवहंति त्ति प्रवहन्ति प्रभवन्तीत्यर्थः । ___ इंदा गाहा, इन्द्रो देवता यस्या: सा ऐन्द्री, एवमाग्नेयी याम्येत्यादि, विमला वितिमिरत्वादूर्ध्वदिशो नामधेयम्, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति।
लवणेत्यादि, गवां तीर्थं तडागादाववतारमार्गो गोतीर्थम्, ततो गोतीर्थमिव गोतीर्थम् 20 अवतारवती भूमि:, तद्विरहितं सममित्यर्थः, एतच्च पञ्चनवतियोजनसहस्राण्यर्वाग्भागत:
परभागतश्च गोतीर्थरूपां भूमिं विहाय मध्ये भवतीति, उदकमाला उदकशिखा वेलेत्यर्थः, दश योजनसहस्राणि विष्कम्भतः, उच्चस्त्वेन तु षोडश सहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, सव्वे वीत्यादि, सर्वेऽपीति पूर्वादिदिक्षु तद्भावाच्चत्वारोऽपि
महापातालाः पातालकलशा: वलयामुख-केयूर-जूयक-ईश्वरनामानश्चतु:25 स्थानकाभिहिताः, क्षुल्लकपातालकलशव्यवच्छेदार्थं महाग्रहणम्, दश दशकानि शतं
योजनसहस्राणां लक्षमित्यर्थः, उद्वेधेन गाधेनेत्यर्थः, मूले बुध्ने दश सहस्राणि, मध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org