SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ८१० अथ दशममध्ययनं दशस्थानकम् । [सू० ७०४] दसविधा लोगट्टिती पन्नत्ता, तंजहा-जण्णं जीवा उद्दाइत्ता उद्दाइत्ता तत्थेव तत्थेव भुजो भुजो पच्चायंति, एवं पेगा लोगट्टिती पण्णत्ता १। जण्णं जीवाणं सता समिते पावे कम्मे कजति, एवं पेगा लोगट्टिती 5 पण्णत्ता २। जण्णं जीवाणं सता समितं मोहणिजे पावे कम्मे कजति, एवं पेगा लोगट्ठिती पण्णत्ता ३ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति, एवं पेगा लोगद्विती पण्णत्ता ४। ण एतं भूतं वा भव्वं वा भविस्सति वा जं तसा पाणा वोच्छिजिस्संति थावरा पाणा भविस्संति, थावरा वा पाणा वोच्छिजिस्संति 10 तसा पाणा भविस्संति, एवं पेगा लोगद्विती, पण्णत्ता ५ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति, एवं पेगा लोगट्टिती पण्णत्ता ६ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं लोए अलोए पविस्सति अलोए वा लोए पविस्सति, एवं पेगा लोगट्टिती [पण्णत्ता] ७ । जाव ताव लोगे ताव ताव जीवा, जाव 15 ताव जीवा ताव ताव लोए, एवं पेगा लोगट्टिती [पण्णत्ता] ८ । जाव ताव जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए, जाव ताव लोगे ताव ताव जीवाण य पोग्गलाण त गतिपरिताते, एवं पेगा लोगद्विती [पण्णत्ता] ९ । सव्वेसु वि णं लोगंतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजंति, जेणं जीवा त पोग्गला त नो संचायंति बहिता लोगंता गमणताते, 20 एवं पेगा लोगट्टिती पण्णत्ता १० । [टी०] अथ सङ्ख्याविशेषसम्बद्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्ध:- अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादिसूत्रम्- दसविहा लोगेत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्ध:- पूर्वं नवगुणरूक्षा: पुद्गला अनन्ता १. सहायं संबंध: जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy