SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ८०९ [सू० ७०२-७०३] नवममध्ययनं नवस्थानकम् । [सू० ७०२] जीवा णं णवट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३, [तंजहा-] पुढविकाइयनिव्वत्तिते जाव पंचेंदियनिव्वत्तिते । एवंचिण उवचिण जाव णिज्जरा चेव । [सू० ७०३] णवपएसिता खंधा अणंता पण्णत्ता जाव णवगुणलुक्खा पोग्गला अणंता पण्णत्ता । [टी०] अनन्तरं कर्मोक्तम्, तद्वशवर्त्तिनश्च नानाकुलकोटीभाजो भवन्तीति कुलकोटिसूत्रे, तद्गताश्च कर्म चिन्वन्तीति चयादिसूत्रषट्कम्, कर्मपुद्गलप्रस्तावात् पुद्गलसूत्राणि चं, सुगमानि चैतानि, नवरं नव जाईत्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणां योनिद्वाराणां शतसहस्राणि तानि तथा, भुजैर्गच्छन्तीति भुजगा: गोधादय इति । इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्ये तृतीयाङ्गविवरणे नेवस्थानकाख्यं नवममध्ययनं समाप्तम् । ग्रन्थाग्रं श्लोक ७०७ । 10 १. च नास्ति खं० ॥ २. नवममध्ययनं समाप्तमिति ग्रन्थतः श्लोकाः ७०७ । जे१ ॥ ३. प्तमिति श्लोकाः ७०७ पा० । प्तमिति श्लोक ७०७ जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy