SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ [सू० ६८२-६८५] नवममध्ययनं नवस्थानकम् । अप्रतिषिद्धमनुमतम् [ ] इति वचनात् हननप्रसङ्गजननाच्चेति, आह च कामं सयं न कुव्वइ जाणंतो पुण तहा वि तग्गाही । वड्ढेइ तप्पसंगं अगिण्हमाणो उ वारेइ ॥ [ पिण्डनि० १११] इति । तथा हतं पिष्टं सत् गोधूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयम्, शेषं प्राग्वत् सुगमं च, इह चाद्याः षट् कोटयोऽविशोधिकोट्यामवतरन्ति आधाकर्मादिरूपत्वात् 5 अन्त्यास्तु तिस्रो विशोधिकोट्यामिति, उक्तं च– सा नवा दुह कीरड़ उग्गमकोडी विसोहिकोडी य । छसु पढमा ओयरई कीयतियम्मी विसोही उ ॥ [ दशवै० नि० २४१] इति । [सू० ६८२ ] ईसाणस्स णं देविंदस्स देवरण्णो वरुणस्स महारन्नो व अग्गमहिसीओ पन्नत्ताओ १ । 10 [सू० ६८३ ] ईसाणस्स णं देविंदस्स [देवरण्णो] अग्गमहिसीणं णव पलिओवमाइं ठिती पन्नत्ता २ ईसाणे कप्पे उक्कोसेणं देवीणं णव पलिओवमाइं ठिती पन्नत्ता ३ | [सू० ६८४] नव देवनिकाया पन्नत्ता, तंजहा सारस्सयमादिच्चा, वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाधा, अग्गिच्चा चेव रिट्ठा य ॥१३३॥ ४॥ अव्वाबाहाणं देवाणं नव देवा नव देवसता पन्नत्ता ५, एवं अग्गिच्चा वि ६, एवं रिट्ठा वि ७ । [सू० ६८५ ] णव मिट्ठमवेज्जविमाणपत्थडे, मउवरिमवेज्जविमाणपत्थडे, मज्झिममज्झिमगेवेज्जविमाणपत्थडे, उवरिमहेट्ठिमगेवेज्जविमाणपत्थडे, उवरिमउवरिमगेवेज्जविमाणपत्थडे ८ । १. सू० ६२५ ॥ ७७९ Jain Education International गेवेज्जविमाणपत्थडा पन्नत्ता, तं जहा हेट्ठि ममज्झिमवेज्जविमाणपत्थडे, 20 मज्झिमहेट्ठिमगेवेज्जविमाणपत्थडे, मज्झिमउवरिमगेवेज्जविमाणपत्थडे, उवरिममज्झिमगेवेजविमाणपत्थडे, For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy