SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ७७६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ६७४] णव विगतीतो पन्नत्ताओ तंजहा-खीरं, दधिं, णवणीतं, सप्पिं, तेल्लं, गुलो, महुं, मजं, मंसं । [टी०] अनन्तरं चित्तविकृति-विगतिहेतवो निधय उक्ता:, अधुना तथाविधा एव विकृती: प्रतिपादयन्नाह– नव विगतीओ इत्यादि गतार्थम्, तथाप्युच्यते किञ्चित्5 विगतीओ त्ति विकृतयो विकारकारित्वात्, पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहिएक्केण चेव तवओ पूरिज्जइ पूयएण जो ताओ । बीतिओ वि स पुण कप्पइ निविगइय लेवडो नवरं ॥ [पञ्चवस्तु० ३७७] ति । द्वितीयोऽपि विकृतिर्न भवतीति भावः । तत्र क्षीरं पञ्चधा अजैडका-गो10 महिष्युष्ट्रीभेदात्, दधि-नवनीत-घृतानि चतुर्दुवोष्ट्रीणां तदभावात्, तैलं चतुर्द्धा तिला ऽतसी-कुसुम्भ-सर्षपभेदात्, गुडो द्विधा द्रव-पिण्डभेदात्, मधु त्रिधा माक्षिक-कौत्तिकभ्रामरभेदात्, मद्यं द्विधा काष्ठ-पिष्टभेदात्, मांसं त्रिधा जल-स्थला-ऽऽकाशचरभेदादिति। [सू० ६७५] णवसोतपरिस्सवा बोंदी पण्णत्ता, तंजहा-दो सोत्ता, दो णेत्ता, दो घाणा, मुहं, पोसए, पाऊ । 15 [टी०] विकृतयश्चोपचयहेतव: शरीरस्येति तस्यैव स्वरूपमाह- नवेत्यादि, नवभिः श्रोतोभिः छिद्रैः परिश्रवति मलं क्षरतीति नवश्रोत:परिश्रवा बोन्दी शरीरमौदारिकमेवैवंविधम्, द्वे श्रोत्रे कर्णी नेत्रे नयने घ्राणे नासिके मुखम् आस्यं पोसए त्ति उपस्था पायुः अपानमिति । _ [सू० ६७६] णवविधे पुन्ने पन्नत्ते, तंजहा-अन्नपुन्ने, पाणपुन्ने, वत्थपुन्ने, 20 लेणपुन्ने, सयणपुन्ने, मणपुन्ने, वतिपुन्ने, कायपुन्ने, नमोक्कारपुन्ने । । [टी०] एवंविधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह– पुन्नेत्यादि, पात्रायाऽन्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं लेणं ति लयनं गृहम्, शयनं संस्तारकः, मनसा गुणिषु तोषात्, वाचा प्रशंसनात्, कायेन पर्युपासनान्नमस्काराच्च यत् पुण्यं तन्मनःपुण्यादीति, उक्तं च १. बितिओ खं० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy