SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ७६८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तदा संसारकारणत्यागेनेतरत्र प्रवर्तते नान्यथेत्यत: षट्कोपन्यास: मुख्यसाध्यख्यापनार्थं च मोक्षस्येति । [सू० ६६६] णवविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया जाव वणस्सइकाइया, बेइंदिया जाव पंचेंदिया १ । 5 पुढविकाइया नवगइया नवआगइया पन्नत्ता, तंजहा-पुढविकाइए पुढविकाइएसु उववजमाणे पुढविकाइएहिंतो वा जाव पंचेंदियेहिंतो वा उववजेजा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव पंचेंदियत्ताते वा गच्छेज्जा २ । एवमाउकाइया वि ३ जाव पंचेंदिय त्ति १० । 10 णवविधा सव्वजीवा पन्नत्ता, तंजहा-एगिदिया बेइंदिया तेइंदिया चउरिंदिया नेरतिता पंचेंदियतिरिक्खजोणिया मणुया देवा सिद्धा ११ । अथवा णवविधा सव्वजीवा पन्नत्ता, तंजहा-पढमसमयनेरतिता, अपढमसमयनेरतिता जाव अपढमसमयदेवा, सिद्धा १२ । नवविधा जीवोगाहणा पन्नत्ता, तंजहा-पुढविकाइओगाहणा, 15 आउकाइओगाहणा, जाव वणस्सइकाइओगाहणा, बेइंदिओगाहणा, तेइंदिओगाहणा, चउरिंदिओगाहणा, पंचेंदिओगाहणा १३ । जीवा णं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा, तंजहा-पुढविकाइयत्ताए जाव पंचेंदियत्ताए १४ । [सू० ६६७] णवहिं ठाणेहिं रोगुप्पत्ती सिया, तंजहा-अच्चासणाते, 20 अहितासणाते, अतिणिद्दाए, अतिजागरितेणं, उच्चारनिरोधेणं, पासवणनिरोधेणं, अद्धाणगमणेणं, भोयणपडिकूलताते, इंदियत्थविकोवणताते १५ । [टी०] अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेद-गत्यागत्यवगाहना-संसारनिर्वर्तन-रोगोत्पत्तिकारणप्रतिपादनाय नवविहेत्यादिसूत्रपञ्चदशकमाह, सुगम चेदम्, नवरम् अवगाहन्ते यस्यां सा अवगाहना शरीरमिति, वत्तिंसु व त्ति संसरणं निर्वर्तितवन्त: 25 अनुभूतवन्त:, एवमन्यदपि, अच्चासणयाए त्ति अत्यन्तं सततमासनम् उपवेशनं यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy