SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे महापद्माख्यतद्दनिवासिहीनामकदेवतासत्कम्, हरिकान्ताकूटं तन्नामनदीदेवतासत्कम्, हरिवर्षकूटं हरिवर्षनायकदेवसत्कम्, वैडूर्यकूटं तद्रत्नमयत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तद्गाथा सिद्धे रुप्पीत्यादि कण्ठ्या । [सू० ६४३ - २] जंबुमंदरपुरत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, 5 तंजहा 10 15 ७५४ रिट्ठ तवणिज्ज कंचण रयत दिसासोत्थिते लंबे । अंजणे अंजणपुलते रुयगस्स पुरत्थिमे कूडा ॥१०१॥ १। तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवति, तंजहा दुत्तरा य णंदा, आणंदा, दिवद्धणा । विजया य वेजयंती, जयंती अपराजिता ॥ १०२ || २ | जंबुमंदरदाहिणेणं रुतगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजाकणते कंचणे पउमे, नलिणे ससि दिवागरे । वेसणे वेरुलिते, रुयगस्स उ दाहिणे कूडा || १०३ || ३| तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा समाहारा सुप्पतिण्णा, सुप्पबुद्धा जसोहरा । लच्छीवती सेसवती, चित्तगुत्ता वसुंधरा ॥ १०४ ॥ ४ जंबुमंदरपच्चत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहा 20 सोत्थिते त अमोहे य, हिमवं मंदरे तथा । रुतगे रुतगुत्तमे चंदे, अट्ठमे त सुदंसणे ॥ १०५।। ५। तत्थ मट्ठ दिसाकुमारिमहत्तरियाओ महिड्डियातो जाव पलिओवमद्वितीताओ परिवसंति, तंजहा इलादेवी सुरादेवी, पुढवी पउमावती । 25 एगनासा णवमिता, सीता भद्दा त अट्ठमा ||१०६ ।। ६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy