________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे महापद्माख्यतद्दनिवासिहीनामकदेवतासत्कम्, हरिकान्ताकूटं तन्नामनदीदेवतासत्कम्, हरिवर्षकूटं हरिवर्षनायकदेवसत्कम्, वैडूर्यकूटं तद्रत्नमयत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तद्गाथा सिद्धे रुप्पीत्यादि कण्ठ्या ।
[सू० ६४३ - २] जंबुमंदरपुरत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, 5 तंजहा
10
15
७५४
रिट्ठ तवणिज्ज कंचण रयत दिसासोत्थिते लंबे ।
अंजणे अंजणपुलते रुयगस्स पुरत्थिमे कूडा ॥१०१॥ १।
तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवति, तंजहा
दुत्तरा य णंदा, आणंदा, दिवद्धणा ।
विजया य वेजयंती, जयंती अपराजिता ॥ १०२ || २ |
जंबुमंदरदाहिणेणं रुतगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजाकणते कंचणे पउमे, नलिणे ससि दिवागरे । वेसणे वेरुलिते, रुयगस्स उ दाहिणे कूडा || १०३ || ३|
तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा
समाहारा सुप्पतिण्णा, सुप्पबुद्धा जसोहरा ।
लच्छीवती सेसवती, चित्तगुत्ता वसुंधरा ॥ १०४ ॥ ४
जंबुमंदरपच्चत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहा
20 सोत्थिते त अमोहे य, हिमवं मंदरे तथा ।
रुतगे रुतगुत्तमे चंदे, अट्ठमे त सुदंसणे ॥ १०५।। ५।
तत्थ मट्ठ दिसाकुमारिमहत्तरियाओ महिड्डियातो जाव पलिओवमद्वितीताओ परिवसंति, तंजहा
इलादेवी सुरादेवी, पुढवी पउमावती ।
25 एगनासा णवमिता, सीता भद्दा त अट्ठमा ||१०६ ।। ६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org