SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ७५५ [सू० ६४३-६४४] अष्टममध्ययनम् अष्टस्थानकम् । जंबुमंदरउत्तररुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहारयण रतणुच्चते ता, सव्वरयण रयणसंचते चेव । विजये वेजयंते, जयंते अपराजिते ॥१०७॥ ७। तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डिताओ जाव पलिओवमद्वितीताओ परिवसंति, तंजहा अलंबुसा मिस्सकेसी अ, पोंडरिगी त वारुणी । आसा सव्वगा चेव, सिरी हिरी चेव उत्तरतो ॥१०८॥ ८॥ [टी०] जंबूदीवेत्यादि क्षेत्राधिकारात् रुचकाश्रितं सूत्राष्टकं कण्ठ्यम्, नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्यां दिशि रुचकवरे रुचकद्वीपवर्तिनि प्राग्वर्णितस्वरूपे चक्रवालाकारे अष्टौ कूटानि, तत्र रिटेत्यादिगाथाः स्पष्टाः, तेषु च नन्दोत्तराद्या: 10 दिक्कुमार्यो वसन्ति भगवतोऽर्हतो या जन्मन्यादर्शहस्ता गायन्त्यस्तं पर्युपासते, एवं दाक्षिणात्या भृङ्गारहस्ता गायन्ति, एवं प्रातीच्या: तालवृन्तहस्ता:, एवमौदीच्याश्चामरहस्ताः । [सू० ६४३-३] अट्ठ अहेलोगवत्थव्वातो दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१०९॥ १॥ अट्ठ उद्दलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहामेहंकरा मेहवती, सुमेघा मेघमालिणी । तोयधारा विचित्ता य, पुप्फमाला अणिंदिता ॥११०॥ २॥ 20 [सू० ६४४] अट्ट कप्पा तिरितमिस्सोववन्नगा पन्नत्ता, तंजहा-सोहम्मे जाव सहस्सारे । एतेसु णमट्ठसु कप्पेसु अट्ट इंदा पन्नत्ता, तंजहा-सक्के जाव सहस्सारे ४। एतेसि णं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा पन्नत्ता, तंजहा१. गाथा स्पष्टा पा० जे२ ॥ २. प्रतीच्याः खं० जे२ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy