SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ [सू० ६४२-६४३ / १] अष्टममध्ययनम् अष्टस्थानकम् । ७५३ पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि प्रज्ञप्तानि तद्यथा - पउमे सिलोगो कण्ठ्यः, नवरमस्य सप्रसंगो विभागोऽयम् मेरूओ पन्नासं दिसिविदिसिं गंतु भद्दसालवणं । चउरो सिद्धाययणा दिसासु विदिसासु पासाया ॥ छत्तीसुच्चा पणुवीसवित्थडा दुगुणमायताययणा । चउवाविपरिक्खित्ता पासाया पंचसयउच्चा || [ बृहत्क्षेत्र० ३२१-२२] ईसाणस्सुत्तरिमा पासाया दाहिणा य सक्कस्स । अट्ठय हवंति कूडा सीतासीतोदुभयकूले ॥ दो दो चउद्दिसिं मंदरस्स हिमवंतकूडसमकप्पा । पउमुत्तरोऽत्थ पढमो पुव्विम सीउत्तरे कूले ॥ तत्तोय लवंते सुहत्थि तह अंजणागिरी कुमुदे । तह य पलासवडेंसे अट्ठमए रोयणगिरी य ॥ [ बृहत्क्षेत्र० ३२४- २६] ति | [सू० ६४२] जंबूदीवस्स णं दीवस्स जगती अट्ठ जोयणाई उड्डउच्चत्तेणं बहुमज्झदेसभाते, अट्ठ जोयणाई विक्खंभेणं २ | Jain Education International 5 [टी०] जगती वेदिकाधारभूता पाली । [सू० ६४३ - १] जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं महाहिमवंते वासधरपव्वते अट्ठ कूडा पन्नत्ता, तंजहा सिद्ध महाहिमवंते हेमवते रोहिता हरीकूडे । हरिकंता हरिवासे वेरुलिते चेव कूडा उ ।।९९।। ३। जंबुमंदरउत्तरेणं रुप्पिम्मि वासहरपव्वते अट्ठ कूडा पन्नत्ता, तंजासिद्धे रुप्पी रम्मग नरकंता बुद्धि रुप्पकूडे या । हेरण्णवते मणिकंचणे त रुप्पिम्मि कूडा उ ॥१००॥। ४। [टी०] सिद्ध गाहा, सिद्धायतनोपलक्षितं कूटं सिद्धकूटम्, तच्च प्राच्याम्, ततः क्रमेणापरतः शेषाणि, महाहिमवत्कूटं तद्गिरिनायकदेवभवनाधिष्ठितम्, हैमवतकूटं हैमवद्वर्ष नायकदेवावासभूतम्, रोहितकूटं रोहिताख्यनदीदेवतासत्कम्, ह्रीकूटं 25 १. 'वणे - बृ०० ॥ २. 'यणे बृ०क्षे० ॥। ३. °रिया- बृ०क्षे० ॥ ४. अट्ठ दिसि हत्थि कूडा बृ०० ॥ ५. सीया पुव्वत्तरे कूले- बृ०क्षे० ॥ For Private & Personal Use Only 10 15 20 www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy