SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अष्टममध्ययनम् अष्टस्थानकम् । ७३७ [सू० ६१३-६१६] अंगारते, सणिंचरे, केऊ ५ ।। [टी०] कृतरसायनश्च देववन्निरुपक्रमायुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह, तत्र सक्कस्सेत्यादि सूत्रपञ्चकं सुगमम्, नवरं महाग्रहा महार्था-ऽनर्थसाधकत्वादिति । [सू० ६१४] अट्ठविधा तणवणस्सतिकातिया पन्नत्ता, तंजहा-मूले, कंदे, खंधे, तया, साले, पवाले, पत्ते, पुप्फे । [टी०] महाग्रहाश्च मनुष्य-तिरश्चामुपघाता-ऽनुग्रहकारिणो बादरवनस्पत्युपघातादिकारित्वेनेति बादरवनस्पतीनाह- अट्टविहेत्यादि सुगमम्, नवरं तणवणस्सइ त्ति बादरवनस्पतिः, कन्दः स्कन्धस्याधः, स्कन्ध: स्थुडमिति प्रतीतम्, त्वक् छल्ली, शाला शाखा, प्रवालम् अङ्कुरः, पत्र-पुष्पे प्रतीते । [सू० ६१५] चउरिंदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे 10 कजति, तंजहा-चक्खुमातो सोक्खातो अववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता भवति, फासामतेणं दुक्खेणं असंजोगेत्ता भवति । चउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कजति, तंजहाचक्खुमातो सोक्खातो ववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता 15 भवति, एवं जाव फासामातो सोक्खातो [ववरोवेत्ता भवति, फासामतेणं दुक्खेणं संजोगेत्ता भवति । [टी०] एतदाश्रयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरन्द्रियानाश्रित्य संयमाऽसंयमसूत्रे, ते च प्रोगिवेति । [सू० ६१६] अट्ठ सुहुमा पन्नत्ता, तंजहा-पाणसुहुमे १, पणगसुहुमे २, 20 बीयसुहमे ३, हरितसुहमे ४, पुप्फुसुहुमे ५, अंडसुहमे ६, लेणसुहमे ७, सिणेहसुहुमे । टी०] सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह- अट्ठ सुहुमेत्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च, तत्र प्राणसूक्ष्मम् अनुद्धरिः कुन्थुः, स हि चलनेव १. सू० २४४, ४३१, ४८४ ॥ २. तुलना- सू० ३६८, ४२९, ४३०, ५२१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy