SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ७२८ सुद्धो तह त्ति सम्मं सद्दहई दंसणेण संपन्नो । चरणेण उ संपन्नो न कुणड़ भुज्जो तमवराहं ॥ [ ] ति १ क्षान्तः परुषं भणितोऽप्याचार्यैर्न रुष्यतीति, आह च- खंतो आयरिएहिं फरुसं भणिओ वि नं वि रुसे [ ] त्ति, दान्त: प्रायश्चित्तं दत्तं वोढुं समर्थो भवतीति, आह 5 च - दंतो समत्थो वोढुं पच्छित्तं जमिह दिज्जते तस्स [ ] इति । आलोयणेत्यादि व्याख्यातं प्रायः । [सू० ६०६] अट्ठ मतट्ठाणा पन्नत्ता, तंजहा - जातिमते, कुलमते, बलमते, रूवमते, तवमते, सुतमते, लाभमते, इस्सरितते । आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] जात्यादिमदेषु सत्स्वालोचनायां न प्रवर्त्तत इति मदस्थानसूत्रं गतार्थम्, नवरं 10 मदस्थानानि मदभेदा:, इह च दोषा: 25 जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह | जात्यादिहीनतां परभवे च निःसंशयं लभते ॥ [प्रशम० ९८ ] इति । [सू० ६०७] अट्ठ अकिरियावाती पन्नत्ता, तंजहा - एगावाती, अणेगावाती, मितवाती, निम्मितवाती, सायवाती, समुच्छेदवाती, णितावाती, 15 णसंतिपरलोगवाती । [टी०] वादिनां हि प्राय: श्रुतमदो भवतीति वादिविशेषान् दर्शयन्नाह - अट्ठ अकिरियेत्यादि, क्रिया ‘अस्ती' तिरूपा सकलपदार्थसार्थव्यापिनी सैवायथावस्तुविषयतया कुत्सिता अक्रिया नञः कुत्सार्थत्वात्, तामक्रियां वदन्तीत्येवंशीलाः अक्रियावादिनः, यथावस्थितं हि वस्त्वनेकान्तात्मकं तन्नास्त्येकान्तात्मकमेव चास्तीति प्रतिपत्तिमन्त 20 इत्यर्थः, नास्तिका इति भाव:, एवंवादित्वाच्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादित्यक्रियावादिन एव ते इति, तत्रैक एवात्मादिरर्थ इत्येवं वदतीत्येकवादी, दीर्घत्वं च प्राकृतत्वादिति, उक्तं चैतन्मतानुसारिभिः एक एव हि भूतात्मा, भूते भूते व्यवस्थित: । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ [ १. भणिओ य न वि य रुसे इ दान्तः जे१ ॥ Jain Education International ] For Private & Personal Use Only इति । www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy