________________
७१८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे वऽहं ति साम्प्रतमपि तमहमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनादिक्रिया ?, तथा करिष्यामि वाऽहमिति न युक्तमालोचनादीति ३, शेषं स्पष्टम्, नवरमकीर्तिः एकदिग्गामिन्यप्रसिद्धिः, अवर्ण: अयश: सर्वदिग्गामिन्यप्रसिद्धिरेव, एतद् द्वयमविद्यमानं मे भविष्यतीति, अपनयो वा पूजा-सत्कारादेरपनयनं मे स्यादिति, तथा कीर्तिर्यशो 5 वा विद्यमानं मे परिहास्यतीति ।। ___ उक्तार्थस्य विपर्ययमाह- अट्टहीत्यादि सुगमम्, नवरं मायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्तेः, मायाम् अपराधलक्षणां कृत्वा आलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, यदुत- अस्सिं ति अयं लोको जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादिति, उक्तं चभीउव्विग्गनिलुक्को पायडपच्छन्नदोससयकारी । अप्पच्चयं जणंतो जणस्स धी जीवियं जियइ ॥ [उपदेशमाला० ४७८] त्ति । इत्येकम् । तथा उपपातो देवजन्म गर्हितः किल्बिषिकादित्वेनेति, उक्तं चतवतेणे वइतेणे रूवतेणे य जे नरे ।
आयारभावतेणे य कुव्वई देवकिब्बिसं ॥ [दशवै० ५।२।४६] इति द्वितीयम् । 15 आजाति: ततश्च्युतस्य मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तं चतत्तो वि से चइत्ताणं लब्भिही एलमूयगं । नरगं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लहा ॥ [दशवै० ५।२।४८] इति तृतीयम् ।
तथा एकामपि मायी मायाम् अतिचाररूपां कृत्वा यो नालोचयेदित्यादि नास्ति 20 तस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तं च__ लजाए गारवेण य बहुस्सुयमएण वा वि दुच्चरियं ।।
जे न कहिंति गुरूणं न हु ते आराहगा होति ॥ [उत्तरा० नि० २१७], तथानवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो ।
जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो ॥ 25 जं कुणइ भावसल्लं अणुद्धियं उत्तमट्ठकालम्मि ।
दुल्लहबोहीअत्तं अणंतसंसारियत्तं वा ॥ [ओघनि० ८०३-४] इति चतुर्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org