SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ [सू० ५९७ ] अष्टममध्ययनम् अष्टस्थानकम् । कडकडितथंभितभुते अंगद - कुंडल - मट्ठगंडतलकन्नपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लाणुलेवणधरे भासरबोंदी पलंबवणमालधरे दिव्वेणं वन्त्रेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं ठाणेणं दिव्वाते इड्डीते दिव्वाते जुतीए दिव्वाते पभाते दिव्वाते छाया 5 दिव्वाते अच्चीए दिव्वेणं तेएणं दिव्वाते लेस्साते दस दिसाओ उज्जोवेमाणे पभासेमाणे महयाहतणट्टगीतवातिततंतीतलतालतुडितघणमुतिंगपडुप्पवातितरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरति । जा वित से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णमाढाति परियाणाति महारिणमासणेणं उवनिमंतेति, भासं पित से भासमाणस्स जाव चत्तारि 10 पंच देवा अवुत्ता चेव अब्भुट्ठेति 'बहुं देवे ! भासउ २' । से णं ततो देवलोगातो आउक्खएणं ३ जाव चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति अड्डाई जाव बहुजणस्स अपरिभूताइं तहप्पगारेसु कुलेसु पुमा पच्चाताति । से णं तत्थ पुमे भवति सुरूवे सुवन्ने सुगंधे सुरसे सुफासे इट्ठे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे 15 आदेज्जवतणपच्चायाते । जा वि य से तत्थ बाहिरब्भंतरिता परिसा भवति सावणं आढत जाव ' बहुमज्जउत्ते ! भासउ २' | [टी०] अष्टविधकर्मणः पुनश्चयादिहेतुमासेव्य तद्विपाकं जानन्नपि कर्म्मगुरुत्वात् कश्चिन्नालोचयतीति दर्शयन्नाह - अट्ठहीत्यादि, मायीति मायावान् मायं ति गुप्तत्वेन मायाप्रधानोऽतिचारो मायैव, तां कृत्वा विधाय नो आलोचयेद् गुरवे न निवेदयेत्, 20 नो प्रतिक्रामेत् न मिथ्यादुष्कृतं दद्यात्, जावकरणात् नो निंदेना स्वसमक्षम्, नो गरहेजा गुरुसमक्षम्, नो विउट्टेज्जा न व्यावर्त्तेतातिचारात्, नो विसोहेज्जा न विशोधयेदतिचारकलङ्क शुभभावजलेन, नो अकरणतया अपुनः करणेनाभ्युत्तिष्ठेद् अभ्युत्थानं कुर्यात्, नो यथार्हं तपः कर्म्म प्रायश्चित्तं प्रतिपद्येतेति, तद्यथा- करेसुं वऽहं ति कृतवांश्चाहमपराधम् कृतत्वाच्च कथं तस्य निन्दादि युज्यते, तथा कॅरेमि 25 १. वा हं पा० जे२ ॥ २. करेमि वा हं जे१ ॥ Jain Education International ७१७ For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy