SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ७१६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साइं विणिम्मुतमाणाई २ जालासहस्साइं पहुंचमाणाई २ इंगालसहस्साइं पविक्खिरमाणाई २ अंतो अंतो झियायंति एवामेव माती मातं कट्टु अंतो अंतोझियाइ । जदि वि त णं अन्ने केति वदंति तं पित णं माती जाणति 5 'अहमेसे अभिसंकिज्जामि २' | माती णं मतं कट्टु अणालोतितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताते उववत्तारो भवंति, तंजहा - नो महिड्डिएसु जाव नो दूरंगतितेसु नो चिट्ठितीसु, से णं तत्थ देवे भवति णो महिड्डिए जाव नो चिरट्ठितीते, जावित से तत्थ बाहिरब्भंतरिया परिसा भवति सा वि त णं नो आढाति 10 नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति । भासं पित से भासमा जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुट्ठेति ' मा बहुं देवे ! भासउ २' | से णं ततो देवलोगाओ आउक्खणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति, तंजहाअंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा 15 किवणकुलाणि वा भिक्खागकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पच्चायाति, से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिट्ठे अकंते अप्पिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठस्सरे अकंतस्सरे अपियस्सरे अमणुण्णस्सरे अमणामस्सरे अणाज्जवयणपच्चायाते । जा वि त से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णं णो आढाति णो 20 परिताणाति नो महरिहेणं आसणेणं उवणिमंतेति, भासं पित से भासमा जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुट्ठेति मा बहुं अज्जउत्तो ! भासउ २' । मातीणं मातं कट्टु आलोचितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तंजहा- महिड्डिएसु जाव चिरट्ठितीएसु । 25 से णं तत्थ देवे भवति महिड्डिते जाव चिरट्ठितीते हारविरातितवच्छे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy