________________
७०७
[सू० ५८७]
सप्तममध्ययनं सप्तस्थानकम् । देवस्स व किं वयणं सच्चं ति न साहुरूवधारिस्स । न परोप्परं पि वंदह जं जाणंता वि जयओ त्ति ॥ [विशेषाव० २३६०-२३६२]
एवं चोच्यमाना अप्यप्रतिपद्यमाना यद्विनेया सवाद् बहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमद्देन मारणमादिश्य कथमस्मान् यतीन् श्रावकस्त्वं मारयसि' इति ब्रुवाणा 'न वयं जानीम: के यूयं चौरा वा चारिका वा' इति प्रत्युत्तरदानत: 5 प्रतिबोधिता: सोऽयमव्यक्तमतधर्माचार्यः, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति ३ ।
तथा अश्वमित्रः, यो हि महागिरिशिष्यस्य कौण्डिन्याभिधानस्य शिष्यो मिथिलायां नगर्यां लक्ष्मीगृहे चैत्ये अनुप्रवादाभिधाने पूर्वे नैपुणिके वस्तुनि छिन्नच्छेदनयवक्तव्यतायां पडुप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणिय त्ति, एवं बिइयाइ- 10 समएसु वत्तव्व[ मित्येवंरूपमालापकमधीयानो मिथ्यात्वमुपगत:, बभाण च- यदि सर्व एव वर्तमानसमयसञ्जाता व्यवच्छेत्स्यन्ति तदा कुत: कर्मणां वेदनमिति, आह च
एवं च कओ कम्माण वेयणं सुकयदुक्कयाणं ति ? । उप्पायाणंतरओ सव्वस्स वि णाससब्भावा ॥ [ ] यश्चैवं प्ररूपयन् गुरुणा भणित:एगनयमएणमिदं सुत्तं वच्चाहि मा हु मिच्छत्तं । निरवेक्खो सेसाण वि नयाण हिययं वियारेहि ॥ [ ] न हि सव्वहा विणासो अद्धापज्जायमेत्तनासम्मि । अद्धापर्याया: कालकृतधर्माः, सपरपज्जायाणंतधम्मिणो वत्थुणो जुत्तो ॥ [विशेषाव० २३९३] अह सुत्ताउ त्ति मई नणु सुत्ते सासयं पि निद्दिढें । वत्थु दव्वट्ठाए असासयं पज्जयट्ठाए ॥ तत्थ वि न सव्वनासो समयादिविसेसणं जओऽभिहियं । इहरा न सव्वनासे समयादिविसेसणं जुत्तं ॥ [विशेषाव० २३९४-५] ति ।
इदं चाप्रतिपद्यमान उद्घाटितः, यश्च काम्पिल्ये शुल्कपालश्रावकैौर्यमाणः 'अस्माभिर्युयं श्रावका: श्रुताः, तत् कथं साधून मारयथ' इति वदन् ‘युष्मत्सिद्धान्तेन 25 १. इदं सर्वमपि गाथापञ्चकम् आवश्यकसूत्रस्य हारिभत्र्यां वृत्तौ मूलभाष्यस्य जेट्ठासुंदसण.... ॥१२६॥ इति
गाथाया वृत्तौ उद्धृतम् ॥ २. धम्मुणो जे१ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org