SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ७०६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे एगादओ पएसा न य जीवो न य पएसहीणो वि । जं तो स जेण पुन्नो स एव जीवो पएसो त्ति ॥ [विशेषाव० २३३६] यश्चैवमभिदधानो गुरुणोक्तो नैतदेवम्, जीवाभावप्रसङ्गात्, कथम् ?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीव:, आद्यप्रदेशतुल्यपरिणामत्वात्, प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो 5 वा जीव:, शेषप्रदेशतुल्यपरिणामत्वाद्, अन्त्यप्रदेशवत्, न च पूरण इति कृत्वा तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमिति, आह चगुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो । तो तप्परिणामो च्चिय जीवो कहमंतिमपएसो? ॥ [विशेषाव० २३३७] इत्यादि । 10 एवमुक्तोऽपि न प्रतिपन्नवान्, ततः सङ्घाद् बहिष्कृतः, यश्चामलकल्पायां मित्रश्रीनाम्ना श्रमणोपासकेन संखड्यां भक्तादिग्रहणार्थं गृहमानीयाग्रतश्च विविधानि खाद्यकादिद्रव्याण्युपनिधाय तत एकैकमवयवं दत्त्वा पादेषु निपत्य 'अहो धन्योऽहं मया साधवः प्रतिलम्भिताः' इत्यभिदधानेन ‘अहो अहं भवता धर्षितः' इति वदन् 'भवत्सिद्धान्तेन भवान् प्रतिलम्भितो मया यदि परं वर्द्धमानस्वामिसिद्धान्तेन न' इति 15 प्रतिभणता प्रतिबोधित:, सोऽयं जीवप्रदेशिकानां धर्माचार्य इति २ । तथा आषाढः, येन हि श्वेतव्यां नगर्यां पोलासे उद्याने स्वशिष्याणां प्रतिपन्नागाढयोगानां रात्रौ हृदयशूलेन मरणमासाद्य देवेन भूत्वा तदनुकम्पया स्वकीयमेव कडेवरमधिष्ठाय सर्वां सामाचारीम् अनुप्रवर्तयता योगसमाप्ति: शीघ्रं कृता, वन्दित्वा तानभिहितं च- क्षमणीयं भदन्ता: ! यन्मया यूयं वन्दनं कारिताः, यस्य च शिष्या 20 ‘इयच्चिरमसंयतो वन्दितोऽस्माभिः' इति विचिन्त्याव्यक्तमतमाश्रिताः, तथाहि को जाणइ किं साहू देवो वा तो न वंदणिज्जो त्ति । होज्जाऽसंजयनमणं होज मुसं वाऽयममुगो त्ति ॥ [विशेषाव० २३५९], यच्छिष्यांश्च प्रतिथेरवयणं जड़ परे संदेहो किं सुरो त्ति साहु त्ति । देवे कहन्न संका ? किं सो देवो अदेवो त्ति ॥ 25 तेण कहियं ति व मई देवोऽहं देवदरिसणाओ य साहु त्ति अहं कहिए समाणरूवम्मि किं संका ? ॥ १. वा अय' जे१,२ पामू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy